SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ६१-६३ ] एकादशः सर्गः ५८३ क्व समर्थः स्याद् । अहो इत्याश्चर्ये, तदेवं विचार्य, अत्रानवडो मङ्गलरूपो माञ्जिष्ठो द्रवोऽपित इति ॥ ६० ॥ हृदयं यदयं प्रति प्रयाति सरलं सन्मम नाम मञ्जुजातिः । प्रतिदत्तवती सतीति शस्तं तनया तावदवाममेव हस्तम् ।।६१।। हृदयमिति । यद्यस्मात्कारणान्मजर्मनोहरा जातिर्जन्म, यद्वा मातृपक्षो यस्य स मञ्जुजातिरयं महानुभावो मम सरलमतिशयजु हृदयं चित्तं प्रतिप्रयाति प्रतिगच्छति, तावदितीव सती तनया वाला सुलोचना शस्तमवामं दक्षिणमेव हस्तं प्रतिदत्तवती ।।६१॥ सहसोदितसिप्रसारतान्ता करसम्पर्कमुपेत्य चन्द्रकान्ता । तरुणस्य कलाधरस्य योगे स्वयमासीत् कुमुदायोपभोगे ।। ६२ ।। सहसेत्यादि । चन्द्रकान्ता चन्द्र इव मनोहरा सुलोचना सैव चन्द्रकान्तमणिः कुमुदाश्रयेण पृथिवीहर्षानुभावेनोपभोगो यस्य तस्मिन् योगेऽधुना तरुणस्य नववयस्कस्य कलाधरस्य बुद्धिमतश्चन्द्रस्येव करसम्पर्क हस्तग्रहणं किरणसंसर्ग चोपेत्य गत्वा सहसैवोदितेन अभिव्यक्तिमितेन सिप्रप्रसाण प्रस्वेदपूरेण तान्ता आसीत् ॥ ६२ ॥ उभयोः शुभयोगकृत्प्रबन्धः समभूदञ्चलबान्तभागबन्धः । न परं दृढ एव चानुबन्धो मनसोरप्यनसोः श्रियां स बन्धो । ६३ ।। सहन कर सकनेके लिए कहाँ समर्थ है, मानों इसीलिये उसे मेंहदीके निर्दोष लेपसे लिम्पित कर दिया ॥ ६० ॥ अन्वय : यत मजुजातिः सन् अयं सरलं मम नाम हृदयं प्रति प्रयाति इति तावत् सती तनया अवामम् शस्तं हस्तं एव प्रतिदत्तवती । ___ अर्थ : जब कि यह स्वामी जयकुमार मेरे लिये सरल हृदयको धारण कर रहा है, तो फिर मैं कुटिल कैसे रहूँ, यह बतानेके लिये ही मानों उसने अपना अवाम अर्थात् दाहिना हाथ जयकुमारके हाथमें दे दिया ॥ ६१ ॥ अन्वय : सा चन्द्रकान्ता कुमुदाश्रयोपभोगे तरुणस्य कलाधरस्य योगे स्वयम् करसम्पर्कम् उपेत्य सहसा उदित सिप्रसारतान्ता आसीत् । ___ अर्थ : जैसे कुमुदों को आनन्दित करनेवाले चन्द्रमाके योगमें चन्द्रकान्तमणि द्रवित हो जाता है, उसी प्रकार जयकुमारके योग को पाकर सुलोचना भी भी सात्त्विक प्रस्वेद (पसीने) के पूरसे व्याप्त हो गई ।। ६२ ।। अन्वय : हे बन्धो ! श्रियां अनसो उभयोः शुभयोगकृत प्रबन्धः अञ्चलवान्तभागबन्धः एव परम् दृढ न समभूत, अपि मनसोः वा अनुवन्धः दृढः समभूत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy