SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४५३ ७४-७६ ] नवमः सर्ग दुहितरं परिणाययितुं स्वयंवरसमाख्ययनं कृतवानयम् । भवतु यत्र वरः स जगत्पितः स्वयमलज्जतया सुतयाञ्चितः ॥ ७४ ॥ दुहितरमिति । हे जगत्पितः संसारजनक, सोऽयं काशीपतिः अकम्पनो दुहितरं सुतां सुलोचनां परिणाययितुं विवाहयितुं स्वयंवरसमाख्ययनं स्वयंवरमहोत्सवं कृतवान् । यत्र स्वयमलज्जतया त्रपारहिततया सुतया कन्यया अञ्चितोऽभिलषितो वरो भवतु ॥ ७४ ॥ तदिदमश्रुतपूर्वमथ स्त्रियां स्ववशतां दधदेवमपहियाम् । इतरनुस्त्वितरो हि समस्यते मनसि मे जनशीर्ष न शस्यते ॥ ७५ ॥ तदिदमिति । हे जनशीर्ष हे नरशिरोमणे, अपह्रियां निर्लज्जायां स्त्रियां स्ववशतां स्वच्छन्दतां दधदेवमश्र तपूर्व तदिदमाचरणमस्ति । हि यस्मात् इतरनुस्त्वितरः समस्यते, अन्यपुरुषस्य वितरः समस्यते समाधीयते, परं मम मनसि त्विदं न शस्यते ॥ ७५ ॥ अनुचितं प्रतिपद्य भवत्तुजा परिकता प्रतिरो महो भुजा । न कलितं किल गर्ववतावता तदपि तेन कुतो धिषणा हृता ॥ ७६ ॥ कोई उपद्रव, कोई कष्ट क्या हो सकता है ? पृथ्वीपर सूर्यके अपने पूर्णतेजसे तपते रहते अन्धकार मिटानेके लिए क्या दीपकको थोड़े हो श्रम करना पड़ता है ? || ७३ ।। ___ अन्वय : हे जगत्पितः ! अयं सः दुहितरं परिणाययितुं स्वयंकरसमाख्ययनं कृतवान्, यत्र स्वयम् अलज्जतया सुतया अञ्चितः वर : भवतु । अर्थ : हे जगत्-पिता! उन काशीपति महाराज अकम्पनने अपनी कन्या सुलोचनाको परणाने के लिए स्वयंवर नामक समारोह किया है जहाँ लज्जाका आवरण हटाकर कन्या स्वयं मनोवाञ्छित वर चुन लिया करती है ।। ७४ ॥ ___ अन्वय : जनशीर्ष ! अपहियां स्त्रियां स्ववशतां दधत् एव तत् इदम् अश्रुतपूर्वम् । हि अथ इतरनुः, तु इतरः समस्यते, मे मनसि तु न शस्यते । __अर्थ : हे नरशिरोमणि ! ऐसी स्वयंवर-सभा आजतक कहीं हुई हो, यह मैंने कभी नहीं सुना गया, जो स्त्रीको निर्लज्जताके साथ स्वतंत्रता देती है। इसके विषयमें औरोंकी तो और लोग जानें, किन्तु मेरे विचार में वह प्रशस्त नहीं दीखता ।। ७५ ॥ अन्वय : अहो भवत्तुजा अनुचितं प्रतिपद्य प्रतिरोद्धं भुजा परिकृता । तेन अवता तद् अपि गर्ववता किल बत न कलितम् कुतः धिषणा हृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy