________________
६
महावीर-वाणी
कामाणुगिद्धिप्पभयं खु दुक्खें,
सव्वस्स लोगस्स सदेवगस्स । ज काइयं माणसियं च किंचि, तस्सऽन्तर्ग गच्छई वीयरागो ॥१८॥
[ उतरा थः ३२ गा
"]
देवदाएवगन्धव्या, जक्खरक्खसकिन्नरा । बंभयारि नमंसन्ति, दुक्कर जे करेन्ति तं ॥१६॥
[ उत्तरा अ गा० १६ ]
एस धम्मे धुवे निच्चे, सासए जिणदेसिए । सिद्धा सिज्झन्ति चाणेणं, सिभिस्सन्ति तहा परे॥२॥
[ उत्तरा० अ० १६ गा० १७ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org