________________
पे. 92 1 .
पे.70
पे. 99
पे.73
पे. 100
पे. 88
3 3
पुत्तलमुत्तलमित्यथ कृत्वा पुराणशास्त्रं बहु द्दष्टवन्तः पुरा तु राज्यमितो भुवः पूर्णाऽऽशास्तु किलाप्रत्यग्रहीत्सापि तमात्मप्रत्याव्रजन्त मथ जम्पती प्रत्युक्तया शनैरास्य प्रभवति कथा परेण प्रमन्यतां चेत्परलोकसत्ता प्रमदाश्रुभिराप्लुतो प्रवरमात्वमताभिप्रशस्तं वचनं ब्रूयाद् प्रशमधर गणशरण प्राकाशि यावत्तु प्राणाधार भवांस्तु मां प्रातःसमापितसमाधिप्रार्थयन्तीं प्रवेशाय प्रेतावासे पुनर्गत्वा
भाग्यतस्तमधीयानो भास्वानासनमासाद्याभुवस्तु तस्मिल्लपनोपभुवि देवा बहुशः स्तुताः भूतमात्रहितः पातु भूतात्मकमङ्गं भूतल के भूतैः समुद्भूतमिदं भूमण्डलोन्नतगुणादिव भूयात्कस्य न मोदाये भूयात्सुतो मेरुरिवातिधीरः भूराकुलतायाः सम्भूयत् भूराख्याता फलवत्ताया भूरागस्य न वा रोषस्य भूराज्ञ किमभूदेकस्य भूरानन्दमयीयं सकला भूरानन्दस्य यथाविधि भूरानन्दस्येयमतोऽन्या भूरानन्दस्येयमितीदं भूरायामस्य प्राणानाभूरास्तामिह जातुचिभूरास्तां चन्द्रमसस्तमसो भागोपभोगतो वाञ्छा भोजने भुक्तोज्झिते भो भो मे मानसस्फीतिभो भो विभो कौतुकपूर्णाभो सखि जिनवरमुद्रां
पे. 100 पे. 82 पे. 74 पे. 89
पे. 114 पे. 122 पे. 122 पे. 100
(५
पे.94
फलं वटादेर्बहुजन्तुक फलं सम्पद्यते जन्तो
पे. 97
पे. 70
पे. 122
बभावथो स्वातिशयो बभौ समुद्रोऽप्यजडाबलिरत्नत्रयमृदुलोदरिणी बलेः पुरं वेधि सदैव बाला द्रुपदभूपतेः । बालोऽस्तु कश्चित् बाह्यवस्तुनि या वाञ्छा
(म)
पे. 88
(
भ
)
मतिर्जिनस्येव पवित्ररुपा मत्तोऽप्यवित्ताविधिरेष मदीयत्वं न चाङ्गेऽपि मदीयं मांसलं देहं मदुक्तिरेषा भवतोः मधुरेण समं तेन मध्येदिनं प्रातरिवाथ मनाङ् न भूपेन कृतो मनोऽपि यस्य नो जातु मनो मे भुवि हरन्तं मनोरमाधिपत्वेन मनोवचनकायैजिनपूजा
भक्त्याऽर्पितं वयप भद्रे त्वमद्रेरिव भवति प्रकृतिः समीक्षभवान्धुपात्यङ्गिहितैषिणाः भवान्धुसम्पातिजनैकबन्धुः भवांस्तरंस्तारयितुं प्रवृत्तः भिक्षैव वृत्ति: करमेव पात्रं भिल्लिनी तस्य भिल्लस्य
पे. 112
पे. 114
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org