SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [ ७० ] " सदहामि गं भन्ते ! निग्गन्थं पावयणं, पत्तियामि गं भन्ते ! निग्गन्थं पावयणं, रोएमि णं भन्ते ! निग्गन्धं पावयणं, एवमेयं भन्ते ! तहमेयं भन्ते ! अधितहमेयं भन्ते ! इच्छियमेयं भन्ते ! से जहेयं तुम्भे वयह, त्ति कटु जहा गं देवाणुप्पियाणं अन्तिए बहवे राईसर-तलवर-माडम्बिय-कोडुम्बिय-से द्वि-सत्यवाहप्प . भिइया मुण्डा भवित्ता आगाराओ अणगारियं पव्वइया,नो खलु अहं तहा संचाएमि मुण्डे भवित्ता पव्वइत्तए । अह णं देवाणुप्पियाणं अन्तिए पञ्चागुम्वइयं", सत्तसिक्खावइयं, दुवालसविहं गिहिधम्म पडिवजिस्सामि ।" " अहासुहं, देवाणुप्पिया ! मा पडिवन्धं करेह " | तए णं से कुण्डकोलिए गाहावई समणस्स भगवी महावीरस्स अन्तिए पञ्चाणुब्वइयं, सत्तसिक्खावइयं, दुवालसविहं सावयधम्म पडिवज्जइ, पडिवज्जित्ता समयं भगवं महावीर तिक्खुत्तो वन्दइ,वन्दित्ता समणस्स भगवओ महावीरस्स अन्तियाओ सहस्सम्बवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव कम्पिल्लपुरे नयरे, जेणेव सए गिहे, तेणेव उवागच्छइ । तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ। तए णं से कुण्डकोलिए समणोवासए जाए अभिगयजीवाजीवे, उवलद्धपुण्णपावे, आसवसंवरनिज्जरकिरियाअहिगरणबंध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy