SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [ ६२ ] ततो सो समुद्ददत्तो दारगो तस्त परिव्वायगस्स समी कलागहणं करेमाणो अण्णया कयाइ ' फलगं ठवेमि ' त्ति हिं अणुपविट्टो | नवरं च पासइ नियगजणणीं तेण परिव्वायगेण सद्धिं असम्भमायरमाणीं । ततो सो निग्गतो इत्थीसु विरागसमावण्णो, 'न एयाओ कुलं सीलं वा रक्खति ' त्ति चिंतिऊण हियएण निव्बंधं करेइ, जहा - न मे वीवाहेयव्वं ति । ततो से समत्तकलस्स जोणत्थस्स पिया सरिसकुल- रूव - विहवाओ दारियाओ वरेइ । सो य ता पडिसेहेइ । एवं तस्स कालो बच्चा । । अण्णया तस्स सम्मएणं पिया सुरदुमागतो ववहारेणं । गिरिनयरे धणसत्थवाहस्त धूयं धणसिरिं पडिरूवेणं सुकेणं समुद्ददत्तस्स वरेइ । तस्स य अन्नायमेव तिहिगहणं काऊण नियनगरमागओ । ततो तेण भणितो समुद्ददत्तो - " पुत्त ! मम गिरिनयरे भंड अच्छइ, तत्थ तुमं सवयंसो वच्च । ततो तस्स भंडस्स विणिओगं काहामो " त्ति वोत्तूण वयंसाण य से दारियासंबंध संविदितं कयं । तोते सविभवाणुरूत्रेणं निग्गया, कहाविसेसण व पत्ता गिरिनयरं । बाहिरओ यं ठाणं धणस्स सत्यवाहस्स मणुस्सो पेसिओ, जहा ' ते आगओ वरो 'ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy