SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [ १६५ ] .ताहे सागरचंदस्स माता अण्णे अ कुमारा आदण्णा मरइ ति। ततो संबो उवागतो जाव पेच्छति सागरचंद विलवमाणं । तेणं सो चिंताकुलेण ण णातो एंतो। ताहे पच्छतो ठाइऊण संवेण अच्छीणि दोहि वि हत्येहि छादिताणि । सागरचंदेण भणितं --"कमलामेल" ति? ___ संबो हसिऊण भणति - "णाहं कमलामेला, कमलामेलो अहं पुत्ता!"| सो पाएसु पडिऊणं भणति--" तात! उत्तमपुरिसा सच्चपइन्ना, तो मम कमलामेलं मेलवेहि" ति । संबेण अन्भुवगतं । ततो चिंतेति-"अहो मए आलो अमुवगओ। इदाणी किं सक्कमण्णहाकाउं? णिव्वहियब्वं ।। ततो पज्जुन्नसगासं पाटिहारियं पन्नत्तिविज मग्गति । तेण दिन्ना। ततो कमलामेलाए विवाहदिवसे विजाए पडिरूवं विउन्विऊणं अवहरिता कमलामेला चेव । तए उज्जाणे सागरचंदस्स तीए सह विवाह काऊणं उवललंता अच्छति । विजापडिरूवगं पि विवाहे वट्टमाणे अट्टहास काऊणं उप्पतितं । ततो जातो खोभो । ण णजति केण हारिय? ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy