SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [ १०६ ] " एए णं ते पंच सालिअक्खए" त्ति कट्ठ घण्णस्स सत्यवाहस्स हत्यसि ते पंच सालिअक्खए दलयति । तते णं धण्णे सत्थवाहे उज्झियं सवहसावियं करेति, करिता एवं वयासी - ___" किं णं पुत्ता! एए चेव पंच सालिअवखए उदाहु अन्ने ?" तते णं उज्झिया धण्णं सत्यवाहं एवं वयासी - " तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने"। तते ण से धण्णे उज्झियाए अंतिए एयमदूं सोचा णिसम्म आसुस्ते मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चठण्ह सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मजिअं च पाउवदाई च ण्हाणोवदाई च बाहिरपेसणकारिं ठवेति । एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते पंच य से महत्वयाति उज्झियाई भवंति, से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं हीलणिजे संसारकतारं अणुपरियइस्सइ, जहा सा उझिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy