SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Udhīyādimīṇyamana Damaṇiya Kuṇḍala-cincaśyaka-vāliyaṭhā Mayaṇevaṇakaliyaṭ Jatijo Yaṁtimaka-siyau Alisabihavamyara-kasimānāta-puteujāyaca-vakha Ghālatavicitravarkharathan Yasanalangivihirasapiyāḍ Miḷāmamhaṭaṇi-ramaṇiya-naṇiru-sahavarāṇavāriyāṇasamariḍā Vārisyathā-dhanā Eyannyamānasukhamā Dhavinikāmiṇiveśā-jhyaupareṇāsatisaraṇa Sirimarupa-vidapāsā Paramesarisukharala. Yathuvā Komalasuṇāla-bahalavādāsa Iṣaṇāridhināyu-vidiviyāgāra Manilyāsala-gāvayavasalakāṇamā Phaṇi Puraṇaramaṇamusu-mūṇiyā Dārābandiya-pāra Marudevyārāṇicā Vaiṣaṭū Devayāsama Yajā Aślasimdiya-rasapadiācāy Gamana Bojayajayājāgurujapani Jayaghāyalavi Laliyadāramaṇi Jayakampka-ṇāṇṇalā Tathā Viraktōṁ Meṁ Kāmadeva Kī Halacal Utpanna Karatī Huī, Kuṇḍalōṁ Se Śobhit Kapalōvāli Ve Aīsī Lagatī Thīṁ Māno Kāmadeva Ne Apnī Tīrapankti Saṁbhāl Lī Ho. Apne Śarīr Ke Tej Se Ākāś Ko Ālokita Karatī Suravar Lok Se Cyuta Komal Mṛṇāla Kī Tarah Komal Bhujavāli Paramesvari Āryasutā Ko Devakumāriyōṁ Huī. Vicitra Vastrōṁ Se Āndolita Hotī Huī, Nay Aur Saptabhangī Kī Vidhi Se Bolatī Huīṁ, Mithyātva Aur Mad Ne Is Prakār Dekhā Māno (Usakī Racanā Meṁ) Vidhātā Kā Vijñāna Samāpt Ho Gayā Ho. Sarvāṁga Aur Avayavōṁ Ke Kāranōṁ Kā Niraṣana Karatī Huī, Indrādi Devōṁ Meṁ Anurakt Rahanevāli Ve Māno Dānavāri (Indrādi Devōṁ) Meṁ Se Sulākṣaṇa; Nāga, Sura Aur Narōṁ Ke Mana Ko Uttejita Karanevāli, Cāraṇōṁ Ke Dvārā Bandaniya Caraṇa-yugala-vāli Līna Rahanevāli Bhramariyāṁ Thīṁ Jo Dānavāri (Madajala) Meṁ Rat Rahatī Haiṁ. Usakī Atyanta Sundar Stotrōṁ Se Deviyōṁ Ne Stuti Kī- "He Viśvaguru Ko Janma Denevāli Māṁ! Tumhārī Jay Ghatṭā-ye Aur Dusarī Kanyāeṁ Manusyanīyōṁ Kā Rūpa Dhāraṇakar Atyanta Bhaktibhāv Ke Sāth Śrī Marudevi Ke Ho, Stanatal Par Hilte Hār Maṇivāli Tumhārī Jay Ho, Karmrūpī Kānan Ke Lie Āg Lagānevāli Lakṛī Pās Āyīṁ ॥२॥ Ke Samān Āpakī Jay Ho, Jain Education Interation For Private & Personal use only
Page Text
________________ उधियादिमिण्यमणदमणिय कुंडलचिंचश्यकवालियठा मयणेवाणकलियट जतिजो यंतिमकसियाउ अलिसबिहवंयरकसिमनातपुतेउजायचवख घालतविचित्रवरखरठण यसनलंगिविहिरसपियाड मिळाममहेटणिरमणियनणिरुसहवराणवारियाणसमरिदा वारिस्यठाधना एयन्यमानसुखमा धविणिकामिणिवेसाझ्यउपरेणासतिसरण सिरिमरुपविदपासा परमेसरिसुखरल। यथुवा कोमलसुणालबहलावादास इसणारिधिनायुविदिवियागार मनिलयासळगावयवसलकाणमा फणि पुरणरमणमुसुमूणिया दाराबंदियपार मरुदेव्याराणीचा वैषटू देवयासमा यजा अश्लसिमदियारसपदिाचाय गमन बोजयजयाजागुरुजपणि जयघायलवि ललियदारमणि जयकम्पकाणणाणला तथा विरक्तों में कामदेव की हलचल उत्पन्न करती हुई, कुण्डलों से शोभित कपोलोवाली वे ऐसी लगती थीं मानो कामदेव ने अपनी तीरपंक्ति सँभाल ली हो। अपने शरीर के तेज से आकाश को आलोकित करती सुरवर लोक से च्युत कोमल मृणाल की तरह कोमल भुजावाली परमेश्वरी आर्यसुता को देवकुमारियों हुई. विचित्र वस्त्रों से आन्दोलित होती हुई, नय और सप्तभंगी की विधि से बोलती हुईं, मिथ्यात्व और मद ने इस प्रकार देखा मानो (उसकी रचना में) विधाता का विज्ञान समाप्त हो गया हो। सर्वांग और अवयवों के कारणों का निरसन करती हुई, इन्द्रादि देवों में अनुरक्त रहनेवाली वे मानो दानवारि (इन्द्रादि देवों) में से सुलक्षण; नाग, सुर और नरों के मन को उत्तेजित करनेवाली, चारणों के द्वारा बन्दनीय चरण-युगलोंबाली लीन रहनेवाली भ्रमरियाँ थीं जो दानवारि (मदजल) में रत रहती हैं। उसकी अत्यन्त सुन्दर स्तोत्रों से देवियों ने स्तुति की- "हे विश्वगुरु को जन्म देनेवाली माँ! तुम्हारी जय घत्ता-ये और दूसरी कन्याएँ मनुष्यनियों का रूप धारणकर अत्यन्त भक्तिभाव के साथ श्री मरुदेवी के हो, स्तनतल पर हिलते हार मणिवाली तुम्हारी जय हो, कर्मरूपी कानन के लिए आग लगानेवाली लकड़ी पास आयीं ॥२॥ के समान आपकी जय हो, Jain Education Interation For Private & Personal use only www.jainelibrary.org
SR No.002738
Book TitleAdi Purana
Original Sutra AuthorPushpadant
Author
PublisherJain Vidyasansthan Rajasthan
Publication Year2004
Total Pages712
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size147 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy