SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ इयर्वदणमहामास । तस्माद् नैकान्तेन सावद्य एष वर्जनीयो वा। एतत् पुनर्विनयमेतदालापकद्विकादपि ।। ४१३ ।। जं वुण मुत्ते मणियं, दक्षत्थए सो विरुज्जइ कसिणो। सविसयारंभपसंगदोसविणिवारणत्वं तं ।। ४१४ ॥ यत् पुनः सूत्रे भणितं द्रव्यस्तव एष विरुध्यते कृत्स्नः । सद्विषयारम्भप्रसङ्गदोषविनिवारणार्थ तत् ।। ४१४ ॥ दवत्थयाणुविद्धो, भणिो मावत्थओ अओ चेव । गंथंतरेसु एवं, नेयच्वं निउणबुद्धीहि ॥ ४१५ ।। द्रव्यस्तवानुविद्धो भणितो मावस्तवोऽतश्चैव । प्रन्थान्तरेषु एवं नेतव्यं निपुणबुद्धिमिः ।। ४१५ ॥ छबिहनिमित्तमुत्, एत्तो भवति हेउणो पंच । सद्धाए मेहाए, इचाईसत्तर्हि पएहिं ॥ ४१६॥ षड्विधनिमित्तमुक्तमितो भण्यन्ते हेतवः पञ्च ।। श्रद्धया मेधया इत्यादिसप्तमिः पदैः ॥ ४१६ ॥ सद्धा निओमिलासो, पराणुरोहाभिओगपरिमुक्को। श्रादिपहातीए उ वड्डमाणीऍ ठामि उस्सग्गमिय जोगो॥४१७॥ नाम श्रद्धा निजोऽमिलापः परानुरोधामियोगपरिमुक्तः । क्या तु वर्धमानया तिष्ठामि उत्सर्गमिति योगः ॥४१७॥ एवं चिय मेहाए, मज्जायाए जिमोवइट्टाए। अहवा मेहा पन्ना, तीए न उ सुनमावेण ॥४१८॥ एवमेव मेधया मर्यादया जिनोपदिष्टया । अथवा मेधा प्रज्ञा तया न तु शून्यभावेन ॥ ४१८ ॥ चिचसमाही धीई, तयनचिंताविउत्तमणविची। घरणं तित्थयरगुणाण नियम धारणा वृत्ता॥४१९॥ १. एतत् तु (१०८) दर्शितगाथायाः पूर्वार्धपादम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy