SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ बन्दनपूजनाबीना मिनायंता सिरिसतिरिविरह अर्हन्तः पूर्वोकाः तेषां पुनीत्यानि प्रतिमाः । वादनाविहेतुं करोमि निजकाय-उत्सर्गम् ॥ ३९५ ।। एसो पयसंटको, रेमि अहर्ष बिहेमि एचाहे। काओ ममइ देहो, तस्सुस्सम्गं परिवार ॥ ३९६ ॥ एष पदसंटकः करोमि महकं विदधामि इदानीम् । कायो मण्यते देहलोत्सर्ग परिवागम् ।। ३९६ ॥ बंदनवचियाए, वंदनानिमिचमेव परमत्यो। एवं पूयणमाईनिमिचमेसो बिसेसोश्य ।। ३९७ ॥ बन्दनवृत्तिकया वन्दनानिमित्तमात्र परमार्थः। एवं पूजनादिनिमित्चमेष विशेषोऽत्र ।। ३९७ ॥ वंदणममिवायण, पसत्वमन-चयप-कायवावारो। मल्लाइअषणं पूर्वणं ति बस्वेहि सकारो ।। ३९८॥ वन्दनममिवादनकम्-प्रशस्लमनो चपन-कायबापारः । माल्याधनं पूजनमिति बसेः सतारः ॥ ३९८ ॥ सम्माणो माणसपीइसंगल्या उपियरिणयपडिवची। कीरति किं निमिर्च, एएन बोहिलामत्वं ॥३९९॥ सम्मानो मानसप्रीतिसंगतता उचितविनयप्रतिपतिः। क्रियन्ते कि निमित्तमेते? मनु मोषितामार्यम् ।। ३९९ ।। पेच जिणधम्मलामो, गोहीला पितं वि किमयं । मग्गेही निरुवसग्गो मोक्खोतपावणनिमिर्च ॥४०० प्रेत्य जिनधर्मलामो बोधिलाम इति तमपि खलु किमर्थम्। मार्गयत ? निरुपसगों मोक्षः वापणनिमित्तम् ॥४०॥ पुच्छइ सीसो-जइ ता, पूयाइनिमिचमेस उस्सगो। कीरह ता तेसिं चिय, करणं जुत्तं सुबुद्धीणं ॥४०१॥ पृच्छति शिष्य:- यदि सावत् पूजादिनिमित्तमेष उत्सर्गः। क्रियते वववेषामेव करणं युद्धं सुबुद्धीनाम् ॥ ४०१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy