SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चेहयवंदणमहामासं। उत्थाय स्थितः सन् प्रमोदरोमाघमण्डित(पुलकित)गात्रः। चैत्यगतस्थिरदृष्टिः स्थापनाजिनदण्डकं पठति ॥ ३९१ ॥ "अरिहंतचेझ्याणं करेमि काउस्सग्गं वंदण वत्तियाएं" इत्यादि सूत्रम् ।। एत्य पुष छक, महापयाई हवंति अहेव । बालाचा पोयालीस होति इमिणा विहाणेणं ॥३९२॥ भरिहन्त चैत्यानां करोमि कायोत्सर्ग वन्दनवृत्तिकया" इत्यादि सूत्रम् ॥ अत्र पुनर्वाक्यपटुं महापदानि भवन्ति अप्रैव । आलापाश्चतुश्चत्वारिंशद् भवन्यनेन विधानेन ॥ ३९२ ।। अभुवगमो निमित्तं, हेऊ एगवयणंत आगारा । बहुवययंता य तहा, उस्सग्गपमाणवकाई ॥ ३९३ ।। अभ्युपगमो निमित्तं हेतुरेकवचनान्ता आकाराः। बहुवचनान्ताश्च तथा उत्सर्गप्रमाणवाक्यानि ॥ ३९३ ।। तिग छग सचग नवगं,तिग छग चउरोछगं च आलावा। नेआ कममो अट्ठसु, पएमु तेर्सि इमो अत्यो।।३९४।। त्रिकं पदं सरकं नवकं त्रिकं पदं चत्वारः पटुं च आलापाः । नेयाः क्रमशोऽष्टमु पदेपु तेपामयमर्थः ।। ३९४ ॥ अरहता पुन्वुत्ता, तेसिं पुण चेइयाइँ पडिमाओ। चैत्यार्थः तबंदणाइहेडं, करेमि नियकायउस्सग्गं ॥ ३९५ ।। १ पूर्णमूलम्-(सम्पलोए) अरिहंतचेइयाणं करेमि का उस्सग्गं, वंदणवत्तियाए, पूअणयत्तिआए, सकारवत्तियाए, सम्माणवत्तियाए, बोहि लाभवत्तियाए, निरुवसग्गवत्तियाए, सद्धाए, मेहाए, घिईए, धारजाप, अणुप्पेहाए वढमाणीए ठामि काउसग्गं ॥ २ "कायः शरीरम् , तस उत्सर्ग:-कृताऽऽकारस्य स्थान-मान-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधि. इस परित्याग इत्यर्यः"-आवश्यकत्तौ (पृ० ७८७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy