SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ बोधिदयाः पश्चमी संपत् सिरितिरिविरहवं सम्यग्दर्शनदृष्टो मानेन च तैः सुष्पलब्धः । चरणकरणैः प्रहतो निर्वाणपयो जिनेन्द्रः ॥ ३३० ।। भवमीयाण जियाणं, सरणागयवच्छला जओ ताणं । होति जिणेंदा नियमा, सरणदया तेण वुश्चति ॥३३॥ भवभीतानां जीवानां शरणागतवत्सला यतस्तेषाम् । भवन्ति जिनेन्द्रा नियमात् शरणदयास्तेनोच्यन्ते ॥३३१।। बोही जिणेहि भणिया, भवंतरे सुद्धधम्मसंपत्ती। जिणसंथवेण लन्मइ, बोहिदया तेण दुषंति ॥३३२॥ बोधिर्जिनैर्भणिता भवान्तरे शुद्धधर्मसं(प्राप्तिः)पत्तिः । जिनसंस्तवेन लभ्यते बोधिदयास्तेनोच्यन्ते ॥३३२ ।। अह छट्ठसंपयाए, धम्माईयाणि पंच उ पयाणि । धम्मो चरित्तधम्मो, किरियापरिणामस्वोसो ॥३३३ अथ षष्ठसंपदि धर्मादिकानि पञ्च तु पदानि । धर्मश्चारित्रधर्मः क्रियापरिणामरूपः सः ॥ ३३३ ॥ दुविहो वि हु संपज्जइ, जम्हा जिणचलणसेवणरयाणं । गिजंति जाणएहिं, तम्हा ते तस्स दायारो॥३३४॥ द्विविधोऽपि खलु संपद्यते यस्मानिनचरणसेवनरतानाम् । गीयन्ते ज्ञायकैस्तस्मात्ते तस्य दातारः ॥ ३३४ ॥ परहियकरणेकरया, जहजोगं उवइसंति जं धम्मं । तो धम्मदेसया ते, तेर्सि चिय मे नमो होउ ॥३३५।। परहितकरणकरता यथायोगमुपदिशन्ति यं धर्मम् । ततो धर्मदेशकास्ते तेभ्य एव मे नमो भवतु ॥ ३३५॥ सो पुण होइ विसिट्ठो, तेसिं आणाइ वट्टमाणाणं । धम्मस्स नायगाणं, तत्तो तेसि मम पणामो ॥३३६॥ धर्मदयाः धर्मदेशकाः धर्मनायकाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy