________________
जोकोऽपि मुखयुतिः सम्बग्दृष्टिविशेषतता। बतिसूक्ष्मेऽपि पदाचे प्रयोतयन्तः सुयुक्तिमिः॥ ३२४ ।। लोय(एमजोषगरा, पूरा इव ईति तेण तित्यपरा । लोकत्रयोतसंखेचविपित्तत्वा, विभेया संपया एसा ॥ ३२५ ॥
" संपत् लोके प्रयोतकयः सूरा इव भवन्ति तेन तीर्थकराः । संहितविचित्रार्या विझेया संपदेषा ।। ३२५ ॥ अमयाइपयत्याणं, दायारो संपाय पंचमिया । पंचहि पाहि मणिया, अमयाइसरूवमेयं तु ॥३२६।। अमयादिपदार्थानां दातारः संपच पञ्चमिका । पथमिः पदैर्भणिताऽभयादिखरूपमेतत्तु ॥ ३२६ ॥ तिविहतिविहेण बहकरणविरईओ जेहिं सबकालं पि । अभयदयाः दिमममयं जिणाणं, अभयदयाणं नमो ताणं॥३२७॥ त्रिविषत्रिविधेन वधकरणविरतितः यैः सर्वकालमपि । रत्तममयं जिनेभ्योऽमयदयेभ्यो नमोभ्यः ॥ ३२७ ।। मोहंधो जंतुगणो, निम्मलसुयणाणचक्खुदाणेण । चक्षुर्दयाः फुडदंसी जेहि कओ, चक्खुदयाणं नमो ताणं ॥३२८॥ मोहान्यो जन्तुगणो निर्मलश्रुतज्ञानचक्षुर्दानेन । स्फुटदर्शी यैः कृतः चक्षुर्दयेभ्यो नमस्तेभ्यः ॥ ३२८ ।। अणुवकयपराणुग्गहपरेहि निवाणवरपुरीमग्गो। मार्गदयाः मवरने जेहि कओ, ते मग्गदया जओ सुत्तं ॥३२९।। अनुपकृतपरानुग्रहपरैर्निर्वाणवरपुरीमार्गः । भवारण्ये यैः कृतस्ते मार्गदया यतः सूत्रम् ॥ ३२९ ।। सम्मइंसणदिट्ठो, नाणेण य तेहि सुदु उवलद्धो। नियुक्तिः चरण-करणेहि पहओ, नेवाणपहो जिणंदेहि॥३३०॥ १. मावा आवश्यले ९१० तमी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org