________________
हयवंदनमहामास । शव प्राविहार्वभदिरनन्यसाधारणा पुरातात् । देवतिकशानसामे तीर्थकरपदे प्रामल ।। २२३ ।। पलियकसविसयो, उहाणहिलो किर मपर्व। मुतावस्था एए दो आयारा, अस्वमावे जिनवरा ॥ २२४ ॥ पर्वल्सनिषण्ण अमेवानखितम फिल भगवान् । एतो हावाकारावरूपमावे जिनवराणाम् ॥ २२४ ॥ एवमवत्वाण तिर्य, सम्म मावेज बंदवासमए । जिनविविहियनिचलनयणजुनोसुद्धपरिणामो २२५ एक्मवस्थानां त्रिकं सम्यग् भावयेत बन्दनासमये । जिनविम्बविहितनिमलनयनयुगः शुद्धपरिणामः॥२२५।। एसोय वाम-दाहिण-पच्छिमदिसिदसणं परिहरेजा । त्रिदिग्निरीक्षतिदिसिनिरक्खणविरई,एवं चिय होइ नायबा २२६
र गविरतिः एतस्माष वाम-दक्षिण-पश्चिमदिग्दर्शनं परिहरेन् । त्रिदिग्निरीक्षणविरतिरेवमेव भवति सातव्या ॥ २२६ ।। आलोयचलं चक्खु, मणो व तं दुकरं थिरं काउं । रूदेहि तर्हि खिप्पड़, समावो वा सयं चलइ २२७ आलोकपलं चक्षुर्मन इव तहुष्करं स्थिरं कर्तुम् । रुपैसैः मिप्यते खमावतो वा स्वयं चलति ।। २२७ ॥ वह विहुनामियगीवो, विसेसओ दिसितियं न पेहेजा। तत्व उवजोगमावे, वंदणपरिणामहाणी उ॥२२८॥ सवाऽपि खलु नामितपीवो विशेषतो दित्रिकं न प्रेक्षेत। तत्रोपयोगमावे वन्दनपरिणामहानिस्तु ॥ २२८॥ ठाऊस उचियदेसे,चिहवंदणकरणजोगभूमाए। त्रिवार पदम्। दिट्ठीए पेहेचा,विहिला उमजो पमजिजा ।।२२९॥ मिप्रमार्जनम् खितोचितदेशे चैत्यबन्दनकरणयोगभूभागे। रस्ता प्रेस विधिनोमतः प्रमाबेत् ॥ २२९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org