SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिरिविवारिपित भावयेताऽवसात्रिकं पिण्डव-पवस-परहिवत्यम् । व्यख-देवलितं मुस्कल व तसा ॥ २१॥ उमयकरपरिवकलसा, गवगवरापुरस्सरा सिरसा। गायंता वायंता, उपरि जिणेदस्स निम्मविया॥२१॥ उमबकरकृतकलशा गजगतसुरपतिपुरस्सरासिदमाः । गावन्तो वादयन्त उपरि जिनेन्द्र निर्मिडाः ॥२१८॥ ठावंति मषे नूर्ण, संपद सम्हारिसस्स लोयस्स। जम्मणसमयपमह, मज्जवमहिमासमारंमं ॥ २१९ ।। स्थापयन्ति मनसि नूनं संप्रत्यस्मादृशल लोकस्य । जन्मसमयप्रवृत्तं मजनमहिमासमारम्भम् ॥ २१९ । वत्था-ऽऽहरण-विलेवम-मल्लेहि विपतिजोजिजवरिंदो। रायसिरिमणुहवतो, माविजा भविमलोएण ॥२२०॥ वसा-ऽऽभरण-विलेपन-माल्यैर्विभूषितो जिनवरेन्द्रः। राज्यश्रियमनुभवन् भाव्यते भव्यलोकेन ॥ २२० । अवगयकेसं सीसं, मुहं च दिट्ट पि अवमनाहस्स। साहेइ समणभावं, छउमत्यो एस पिंडत्थो ।। २२१॥ अपगतकेशं शीर्ष मुखं च दृष्टमपि मुवननायल। कथयति श्रमणमावं छपस एष पिण्डसः ।। २२१ ॥ कंकिल्लि कुसुमखुट्टी दिवजाणि चमरिपारिको उमजो। सिंहासण मामंडल दुंदुहि छत्व चेव ।। २२२ ।। कलिः कुसुमवृष्टिः दिव्यध्वनिः चामरधारिण उमदतः । सिंहासनं भामण्डलं दुन्दुमिः अत्रत्रयं चैव ॥ २२१ ।। ती करावस्था इय पाडिहेररिद्धी, अपमसाहारणा पुरा आसि । केवलियनापलंमे, तित्वयरपपम्मि पचस्स ॥ २२३ १.अशोकरक्षावकोऽयं भन्दो देखत्रातः, तथा "कोसी बसोए"देशीनाममालायां द्वितीरव १२ कोकः । छमस्थावस्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy