SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चेहवबंदणमहामास । करधरियजोगमुद्दो, पए पए पाणिरक्खणाउसो। प्रदक्षिणात्रिक देजा पयाहिणतिगं, एगग्गमणो जिणगुणेसु॥१९१॥ करणम् करभृतयोगमुद्रः पदे पदे प्राणिरक्षणायुक्तः । दयात् प्रदक्षिणात्रिकं एकाप्रमना जिनगुणेषु ।। १९१ ॥ गिहिचेइएसु न घडइ, इयरेसु वि जइ वि कारणवसेणं । वह विन मुंचह मइमं, सया वि तकरणपरिणाम।।१९२।। गृहचैत्येषु न घटते इतरेष्वपि यद्यपि कारणवशेन । क्यापि न मुञ्चति मतिमान सदाऽपि तत्करणपरिणामम्॥१९२ तत्तो निसीहियाए, पविसित्ता मंडवम्मि जिणपुरओ। नषेधि कीपूर्वकः महिनिहियजाणुपाणी, करेइ विहिणा पणामतियं॥१९३॥ प्रवेशः, प्रणा. । भत्रिकं च ततो नैषेधिक्या प्रविश्य मण्डपे जिनपुरतः । महिनिहितजानुपाणिः करोति विधिना प्रणामत्रिकम् १९३ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणेदपडिमाणं । निमल्योनार अवइ रयणिवसियं, निम्मलं लोमहत्थणं ।। १९४ ।। णम् तदनु हर्षोल्लसन कृतमुखकोशो जिनेन्द्रप्रतिमानाम् । अपनयति रजनी-उषितं निर्माल्यं रोमहस्तेन ।। १९४।। जिणगिहपमजणं तो, करेइ कारेइ वा वि अनेण। खयम् , अन्ये. जिणविवाणं पूझ, करेइ तत्तो जहाजोगं ॥ १९५॥ , जिनगृहप्रमार्जनं ततः करोति कारयति वाऽभ्यन्येन । जिनबिम्बानां पूजां करोति ततो यथायोगम् ।। १९.५ ।। अह पुर्व चिय केणइ, हवेज पूया कया सुविभवेण। मुविभवना. तं पि सविसेससोहं, जह होइ तहा तहा कुज्जा ।।१९६।। भी अथ पूर्वमेव केनापि भवेत्पूजा कृता सुविभवेन । कृतिः तामपि सविशेषशोभा यया भवति तथा तथा कुर्यात् ॥१९६ उचियत् पूआए, विसेसकरणं तु मूलविवस्स। मूलविम्वपूजा. बं पडइ क्त्व पढम, जणस्स दिट्टी सह मणेण १९७ धिक्यम् न ar गृहप्रम र न्यरजायाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy