SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ सिरिसंतिसूरिविरह धर्मश्चारित्रधर्मः तेन यथा-उच्चरमतिप्रधानम् । भवति तथैव वर्धतां श्रुतधर्म एष भगवानिति ॥ ६९९ ॥ आयरसूयणहेडं, वहुउ भणियं पुणो इममदुट्ठे । उवविस उबविस भुंजसु, दीसह लोए वि ववहारो ७०० आदरसूचनहेतुं 'वर्षताम् भणितं पुनरिदमदुष्टम् । उपविश उपविश भुङ्ख दृश्यते लोकेऽपि व्यवहारः ७०० सिद्धिसमृसुयहियओ, न हु एचियवंदणेण परितुट्ठो तवंदणाइहेउं, कुणइ पुणो एवमुवसग्गं ॥ ७०१ ॥ सिद्धिसमुत्सुकहृदयो न खलु एतावद्वन्दनेन परितुष्टः । तदूवन्दनादिहेतुं करोति पुनरेवमुपस (मुत्सर्गम् ॥७०१ ॥ १ शेषं पूर्ववत् - "सुयस्स भगवओ करेमि काउस्स ग्गमिचाइ जाव वोसिरामि" । पुवं व कायचार्य, काउं परिचितिऊण मंगलयं । विहिपारियउस्सग्गो, सुयनाणथुइं तओ देखा ७०२ पूर्वमिव कायत्यागं कृत्वा परिचिन्त्य मङ्गलकम् । विधिपारितोत्सर्गः श्रुतज्ञानस्तुतिं ततो दद्यात् ॥ ७०२ ॥ पढमत्थऍ भावजिणा, बीए ठवणाजिणा जिणहरत्था । तए पुण नामजिणा, तिलोयठवणाजिणा य धुया ७०३ प्रथमस्तवे भावजिना द्वितीये स्थापनाजिना जिनगृहस्थाः । तृतीये पुनर्नामजिनात्रिलोकस्थापनाजिनाच स्तुताः ॥७०३ ॥ इह पुक्खरवरदंडे, दवरिहंताण वंदणा विहिया । तित्थयरनामबंधणनिबंधणं जेण सुयणाणं ।। ७०४ ॥ Jain Education International "श्रुतस्य भगवतः करोमि कायोत्सर्गमित्यादि यावद् व्युत्सृजामि” ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy