SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तेसि नगगुरूप, ससुरासुरमणुक्वंदियकमा । बामाणुकिचन, करेमि सुकयत्वमप्पा ॥५०३॥ तेषां मुवनगुरूणां ससुरासुरमनुजवन्दितक्रमाणाम् । नामानुकीर्तनेन करोमि सुचतार्थमात्मानम् ॥ १०३ ॥ अहवा मारहवासे, एए आसनकालमाविता । आसमा मे उवयारहेयवो उसहपमहजिणा ॥५०४॥ अथवा भारतवर्षे एते मासमकालमावित्वात् । आसमा मम उपकारहेतव अपमप्रमुखजिनाः ।।५०४ ॥ सम्हा जुजइ विहिणा, सविसेसमिमेसि बंदर्ष काउं । नामुकित्तणपुर, करेमि ता गरुपमतीए ॥ ५०५॥ वस्माद् युज्यते विधिना सविशेषमेषां वन्दनं कर्तुम् । नामोत्कीर्तनपूर्व करोमि ततो गुरुकमक्त्या ॥ ५०५ ।। एवं परिमावंतो, पाए पाए पवत्तवीसामो। चतुर्विशतिस्त - चउवीसत्ययसुर्च, पढइ ठिओ जोगमुद्दाओ५०६॥ सूत्रं तदर्थ एवं परिमावयन् पादे पादे प्रवृत्तविश्रामः । चतुर्विशतिखवसूत्रं पठति स्थितो योगमुद्रातः ॥ ५०६॥ _ "लोगस्सुजोयगरे” इत्यादि। एगो एत्व सिलोगो, छक्कं गाहाण होइ विमेयं । तह पापपमाणाओ, अहावीसं च विरईओ ॥५०७॥ "लोकस उद्योतकरान्" इत्यादि । एकोऽत्र लोकः पढें गाथानां भवति विशेयम् । तथा पादप्रमाणाद् अष्टाविंशतिश्व विरतयः॥ ५०७ ॥ - - १. पूर्णमूलम्-लोगस्सुजोयगरे धम्मतित्ययरे जिने । अरिहन्ते कितासंचवीसं पिकेचली। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy