________________
पढमे आणन्दे अज्झयणे णिक्खमइ, २ त्ता सकोरेण्टमल्लदामेणं छत्तणं धरिज्जमाणेणं मणुस्सवग्गुरापरिखित्ते पायविहारचारेणं वाणियगामं नयरं मज्झमज्झेणं निग्गच्छद, २ त्ता जेणामेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, २ त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २ त्ता वन्दइ नमसइ जाव पज्जुवालइ ॥ १० ॥
तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए परिसाए जाव धम्मकहा। परिसा पडिगया, राया य गए ॥ ११ ॥ .
तपणं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्टतुट्ठ जाव एवं वयासी--'सदहामि णं भन्ते! निग्गन्थं पावयणं, पत्तियामि णं भन्ते ! निग्गन्थं पावयणं, रोपमि णं भन्ते ! निग्गन्यं पावयणं, एवमेयं भन्ते , तहमेयं भन्ते !, अवितहमेयं भन्ते !, इच्छियमेयं भन्ते !, पडिच्छियमेयं भन्ते !, इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुम्मे वयह त्ति कटु जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेडिसत्थवाहप्पभिः इया मुण्डा भविता अगाराओ अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए । अहं णं देवाणुपियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालस. विहं गिहिधम्म पडिवज्जिस्सामि।" अहासुह, देवाणुप्पिया! मा पडिबन्धं करेह ॥ १२ ॥
तपणं से आणन्दे गाहावई समणस्स भगवओ महावी. रस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ"जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा" ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org