________________
दसमे सालिहीपिया अज्झयणे पउत्ताओ, चत्तारि हिरण्णकोडीओ वढिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ, चत्वारि वया दसगोसाहस्सिएणं वएणं । फग्गुणी भारिया ॥२७३।।
सामी समोसढे । जहा आणन्दो तहेव गिहिधम्भ पडिवज्जइ । जहा कामदेवो तहा जेट्टं पुत्तं ठवेत्ता पोसहसालाए समणस्स भगवओ महावीररस धम्मपण्णत्ति उवसंपज्जित्ताणं विहरइ । नवरं-निरुवसग्गाओ एक्कारस वि उवासगपडिमाओ तहेव भाणियवाओ । एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवताए उववन्ने । चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिज्झिहिइ ॥२४॥
दसण्ह वि पण्णरसमें संवच्छरे वट्टमाणाणं चिन्ता । दसण्ह वि वीसं वासाई समणोवासयपरियाओ ।। २७५।।
एवं खलु, जम्बू ! समणेणं जाव संपत्तेण सत्तमस्स अङ्गस्त उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पण्णत्ते ॥२७६॥
दसमं सालिहीपियऽज्झयण समत्त
'वाणियगामे चम्पा दुवे य बाणारसीह नयरीए । आलभिया य पुरवरी कम्पिल्लपुरं च बोद्धव्वं ॥१॥ पोलासं रायगिह सावत्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होन्ति बोद्धव्वा ॥२॥ सिवनन्द-भद्द-सामा धन्न-बहुल-पूस-अग्गिमित्ता य । रेवह-अस्सिणि तह फग्गुणी य भज्जाण नामाइं ॥३॥ ओहिण्णाण पिसाए माया वाहि-धण-उत्तरिज्जे य। भज्जा य सुम्वया दुवया, निरुवसग्गया दोन्नि ॥४॥ १ एताः उपासकदशा-अजगतविषयस्य संग्रहगाथाः पुस्तकान्तरे सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org