________________
उवासपदसासु बयासी। तप से महासपए समणोधासप रेवईए गाहापाणीप दोच्च पि तच्च पि पंच वुत्ते समाणे आसुरत्ते ४ मोहिं पउञ्जद, २ त्ता ओहिणा आभोएइ, २ सा रेवई गाहावइणि एवं वयासी-जाव "उववज्जिहिसि" । नो खलु कप्पइ, गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणाडयाइक्खियस्ल परो सन्तेहिं तच्चेहिं तहिपहि सम्भूपहिं अणिटेहिं अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अमपामेहिं वागरणेहिं वागरित्तए । तं गच्छ णं, देवाणुप्पिया! तुमं महासययं समणोवासयं एवं वयाहि -"नो खलु, देवाणुप्पिया ! कप्पह समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो सन्तेहिं जाव वागरित्तए । तुमे य णं देवाणुप्पिया! रेवई गाहावइणी सन्तेहिं ४ अणिठेहिं ५ घागरणेहिं बागरिया । तं णं तुम एयरस ठाणस्स आलोएहि जाव जहारिहं च पाच्छित्तं पडिवज्जाहि" ॥२५९।।
तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स 'तह' त्ति एयमÉ विणपणं पडिसुणेइ, २ ता तओ पडिणिक्खमइ, २ त्ता रायगिहं नयरं मझमझेणं अणुप्पविसइ, २ त्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ ॥२६॥
तर णं से महासयए समणोवासए भगवं गोयम एज्जमाणं पासइ, २त्ता हट्ट जाव हियए भगवं गोयम बन्दा नमंसह ॥२६॥
तए णं से भगवं गोयमे महासययं समणोवासयं एवं पयासी-"एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खा भासह पण्णवेइ परवेइ-"नो खलु कप्पा, देवागुप्पिया ! समणोधासगस्स अपच्छिम जाव वागरिसर । तुमे गं, देवाणुप्पिया ! रेवई गाहावइणी सन्तेहिं जाव चाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org