________________
५७
सत्तमे सहालपुत्ते अज्झयणे बन्दा नमंसहं, २त्ता तमेव धम्मियं जाणप्पवरं दुरुहद, २त्ता जामेक दिसिं पाउम्भूया-तामेव दिसिं पडिगया॥२११
तए णं समणे भगवं महवीरे अन्नया कयाइ पोलासपुराओ सहस्सम्बवणाओ पडिनिग्गच्छइ, २त्ता बहिया जणवयविहारं विहरइ ॥२१२॥
तपणं से सहालयुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ ॥२१॥
तए णं से गोसाले मक्खलिपुत्ते इमीसे कहाए लढे समाणे, "एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिहिं पडिवन्ने । तं गच्छामि णं सहालपुत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिद्धि वामेत्ता पुणरवि आजीवियदिठिं गेण्हावित्तए" त्ति कटु एवं संपेहेइ, २त्ता आजीवियसंघपरिवुडे जेणेव पोलासपुरे नयरे, जेणेव आजीवियसभा, तेणेव उवागच्छइ, २ त्ता आजीवियसभाए भण्डगनिक्खेवं करेइ, २ त्ता कइवपहिं आजीविपहिं सद्धि जेणेव सदालपुत्ते समणोवालए तेणेव उवागच्छह ॥२१४॥
तए णं से सद्दालपुत्ते समणोवासए गोंसालं मङ्खलिपुत्तं एज्जमाणं पासइ, २त्ता नो आढाइ नो परिजाणइ, अणाढायमाणे अपरिजाणमाणे तुसिणीष संचिट्ठइ ॥२१५॥
तए ण से गोसाले मङ्खलिपुत्ते सदालपुत्तेणं समणोवास. एणं अणाढाइज्जमाणे अपरिजाणिज्जमाणे पीढफलगसिज्जासंथारट्ठाए समणस्स भगवओ महावीरस्सगुणकित्तणं करेमागे सदालपुत्तं समणोवासयं एवं वयासी- “मामय णं, देवाणुस्पिया! हं महामाहणे"! ॥२१॥
पण से सहालपुते समपोवासप मोसा मस्खलिपुस एवं वयाती:-'के ण, बागुप्पिया! महामारणे." ॥२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org