________________
सत्तमे सहालपुत्ते अज्झयणे
४५
महावीरं वन्दइ नमसइ, २ त्ता एवं घयासी- " इच्छामि णं, भन्ते, तुम्भं अन्तिर धम्मं निसामेत्तर " ॥ २०२ ॥
तपणं समणं भगवं महावीरे सद्दालपुत्तस्स आजीषिओवासगस्स तीसे य जाव धम्मं परिकहेइ || २०३॥
तपणं से सद्दालपुत्त आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिम धम्मं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए जहा आणन्दो तहा गिरिधम्मं पडिवज्जइ । नवरंपगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वढिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वर दसगोसाहस्सिरणं वरणं जाव समणं भगवं महावीरं वन्दइ नमसइ, २ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ, २ त्ता पोलासपुरं नयरं मज्झमज्झेणं जेणेव सए गिहे, जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ, २ त्ता अग्गिमित्त भारियं एवं वयासी- “एवं खलु, देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं, समणं भगवं महावीरं वन्दाद्दि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि " ॥ २०४ ॥
"
तर णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणो वासगस्स 'तह' त्ति एयमहं विणएण पडिसुणेइ || २०५ || तपणं से सद्दालपुत्ते समणोवासप कोडम्बियपुरि से सद्दावर २ ता एवं वयासी - "खिप्पामेव, भो ! देवाणुपिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिङ्गपर्हि जम्बूणयामयकलावजोत्तपइविसिट्टपछि रययामयघण्टसुत्तरज्जुगवरकञ्चणखइयनत्थापग्ग होग्गाहियएहि नीलप्पलकया मेल्ल पहिं पवरगोणजुवाणपछि नाणामणिकणग घण्टियाजालपरिगयं सुजायजुगजुत्त उज्जुग पसत्थसुविरइय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org