________________
सत्तमे सद्दालपुते अज्झायणे .. त सेयं खलु ममं समण भगवं महावीरं वन्दिामा ममंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए" एवं संपेहेर, २ चा उहाए उठेइ, २.त्ता समणं भगवं महावीरं वन्दा नमंसइ, २ ता एवं वयासी-"एवं खलु, भन्ते ! ममं पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया । तत्थ लं तुब्भे पाडिहारियं पीढ जाव संथारयं ओपिण्हित्साणं विहरह" ॥१९३॥
तए णं समणे भगवं महावीरे सदालपुत्तस्स आजीविओवासगस्स पयमट्ठं पडिसुणेइ, २ त्ता सद्दालपुत्तस्स आजीविओवासमस्स पञ्च कुम्भकारावणसएसु फासुएसणिज्जं पाडिहारियं पीढफलग जाव संथारयं ओगिण्हित्ताणं विहरइ ॥१९४॥
तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभण्डं अन्तो सालाहिंतो बहिया नीणेइ, २त्ता आयवंसि दलयइ ।।१९५॥
तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-"सदालपुत्ता! एस णं कोलालभण्डे कओ?" ॥१९६॥
तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-“एस णं, भन्ते ! पुटिव मट्टिया आसी, तओ पच्छा उदएणं निमिज्जइ, २त्ता छारेण य करिसेण य एगयओ मीसिज्जइ, २त्ता चक्के आरोहिज्जइ, तओ बहवे करगा य जाव उट्टियाओ य कज्जन्ति" ॥१९७॥
तए णं समणे भगवं महावीरे सदालपुत्तं आजीविओवासयं एवं वयासी- "सदालपुत्ता ! एस णं कोलालभण्डे किं उहाणेणं जाव पुरिसक्कारपरक्कमेणं कज्जति, उदाहु अणुहाणं जाव अपुरिसक्कारपरक्कमेणं कज्जति ?" । १९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org