________________
RCH
उवासगदसासु जुयलचञ्चलजीह धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियफडाडोवकरणदच्छं । १०७ ।। लोहागरधम्ममाणधमधमेन्तघोस अणागलियातन्त्र
चपियार चण्डरोसं सप्परुवं विउबइ, २ त्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, २त्ता कामदेवं समणोवासयं एवं वयासी-"हं भो ! कामदेवा! समणोवासया ! जाव न भञ्जसि, तो ते अज्जेष अहं सरसरस्स काय दुरुहामि, २ ता पच्छिमेणं भाषणं तिक्खुत्तो गीवं वेढेमि, . २ ता. तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुटेमि, जहा णं तुम अदृदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि" ॥ १०८।।
तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वुत्ते समाणे, अभीए जाव विहरइ । सो वि दोच्च पि तच्चं पि भणइ, कामदेवो वि जाव विहरइ ॥ १०९॥ ... तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीये जाव पासइ, २त्ता आसुरत्ते ४ कामदेवस्स सरसरस्स कार्य दुरुहइ, २त्ता पच्छिमभारणं तिक्खुत्तो गीवं वेढेइ, २त्ता तिक्खाहिं विसपरिगयाहिं दाढाहि उरंसि चेव निकुट्टेद ॥११॥
तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥ १११ ।।
तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, २ ता जाहे नो संचाएइ कामदेवं समणोचासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते ३ सणियं सणियं पच्चोसक्का, २ त्ता पोसहसालाओ पडिणिक्खमइ, २त्ता दिव्धं सप्परूवं विप्पजहइ, २ ता एगं महं दिव्वं देवरूवं विउव्वइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org