________________
बीये कामदेवे अज्झयणे
"आणन्दे ण, भन्ते ! देवे ताओ देवलोगाओ आउक्खएणं ३ अणन्तरं चर्य चइत्ता, कहिं गच्छिहिइ, कहिं उववज्जिहिइ ?"। "गोयमा ! महाविदेहे वासे सिज्झिहिइ" ॥९॥
॥ निक्खेवो ॥ ॥ पढम आणन्दज्झयणं समत्तं ॥
बीये कामदेवे अज्झयणे
॥उक्खेवो॥ जइ णं, भन्ते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते, दोच्चस्स णं, भन्ते ! अज्झयणस्स के अटे पण्णत्ते ? ॥९॥ __एवं खलु, जम्बू ! तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था । पुण्णभद्दे चेइए। जियसत्तू राया । कामदेवे गाहावई । भद्दा भारिया । छ हिरण्णकोडोओ निहाणपउत्ताओ, छ वढिपउत्ताओ, छ पवित्थरपउत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं । जहा आणन्दे तहा निग्गए । तहेव सावयधम्म पडिवज्जइ । सा चेव वत्तव्वया जाव जेहपुत्तं मित्तनाई आपुच्छित्ता, जेणेव पोसहसाला, तेणेव उवागच्छइ, २ त्ता जहा आणन्दे जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपत्ति उपसंपज्जित्ताणं विहरइ ॥२२॥
तए णं तस्स कामदेवस्स समणोवासगस्स पुष्परताघरत्तकालसमयसि एगे देवे मायी मिच्छट्ठिी अन्तियं पाउन्भूए ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org