________________
१०
समदसासु
निवखेवणया, सचित्त पिहणया, कालारक्कमे, परववदेसे, मच्छरिया | १२ ॥ ५६ ॥
तयाणन्तरं च णं अपच्छिममारणन्तियसंलेद्दणानूसणाSSराहणार पञ्च अध्यारा जाणियव्वा, न समायरियव्वा-तं जहा - इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीचियासंसप्पओगे,
मरणासंसप्पओगे,
कामभोगासंसप्पओगे
। १३ ॥ ५७ ॥
तर णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावश्यं दुवालसविहं सावयधम्मं पडिवज्जर, रत्ता समणं भगवं महावीरं वन्दइ नमसइ, २ न्ता एवं वयासी - " नो खलु मे, भन्ते ! कप्पद अज्ज - प्यभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा वन्दित्त वा नर्मसित्तर वा पुव्वि अणालत्तेणं आलवित्त वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुष्पदाडं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं । कप्पर में समणे निगन्थे फासूपणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थकम्बलपडिग्गहपायपुञ्छणेणं पीढफलगसिज्जासंथारपणं भसहमे सज्जेणं च पडिलामेमाणस्स विहरित " | ति कट्टु इमं पयारूवं अभिग्गहं अभिगिर, २ तापसणाई पुच्छर, २ ता अट्ठाई आदिया, २ सा समणं भगवं महावीरं तिक्खुत्तो वन्दइ, २ त्ता समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ चेहयाओ पडिणिक्खमह, २त्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे, तेणेव उवागच्छर, २ वा सिवनन्दं भारियं एवं वयासी-" एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org