SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Vineyoham kritashradho vipakasutraparyanta. Vipulambamalalakshmivipulanau hatashesha viprastvan shatpramavadi viphalanamishstva smo vibhajya rajyalakshmi svam vibhati gopuropetavibhasi bhayatostejo vibhih shaknoshe kim martuvisheeshanashanitvena vibheeshanadadyah kechit vibheeshanaddibhishchama vibhutimadviteeya vibhushya pitari chasyavibbhushya bhushanai sarva. Vibhyanmrityostamaddhavan vimalavahanamahaddaram vimalayah suta mango vimale'bdasame bandhe vimane'nupame namna vimane shrishrge devo vimane sthapavitvashuvimuktatantrabhih sadham vimukthitirmmasam vimrujya lochane tasmai viyuktasmi panigyaryaviyagametayoh saduvirakah samsateh purvavirakata chityadevavirajenaishirojenadirajya rajyabhogattavirajya rajyabhagheshu viratabhupaterbhurivirantavyamito dharmavirasansarasan matva vilavam balam vishnuvilasini karoddha yavilasaivibhramairavaivilokya kila kalena vilokineenam kantanam. Mahapurane uttarapuranam 468 (vilokya gandhamadyadi- 368 vishvabhutih patiratasya 84 | vilokya charanadvandam 517 vishvabhutistapah prayat 18 | vilokya chitrachulakhya 184 vishvabhutevishakaadi 84 527 vilokya tam mahanaaga vishvasyarakhilitam prashasti- 572 478 vilokya tam mrugam matva 444 shvan deshaan hityante 387 vilokya tabale bhangam 526 vishvanvaipayikanmogan 434|| vilokya pandabhupalo 345 vishvavalokanaktinvadananta- 568 vilokya bhavati-preetya 484 vishvasavyanashe tasya 178 vilokya mudramudbhidya 452 vishayad masankeenam 465 | vilokya ragad bhupen vishayadhipatibhusva. 271 270 vilokya nihitakrodhau vishayalpasukhegevam 534 328 vilokya svayamayeta- 478 vishaye pundarikinyaa- 401 328 | vilokyananganimukt vishaye pushkalavattya 341,44, 264 pilokyanantaram rajnaa vishaye mangalavattya riloktyasmatkyadadur 466 vishaye vatsavasekhye 482 | villopitastada padma vishayeshu tadaivasau vivarjitartadhyanasya 405 vishayeshu vishaktah san vivadoabhunmaharatatra vishayarevacetsaukshyam vivadi yada bhangobatra 267 vishavalliphalantyashu 405 vishastanapayhpaya 367 113 vivahavidinatau cha 524 vishtalokya balasya 418 vivahavidinapada- 462 vishta va kshud biladani 556 466 | vishakhanandah samsare vishakhanandastam drishta 80 31 । vishakhanandi tam drishta 86 vishnorhyogemahabhaaga- 148 276 vishakhanandi vihita- 86 vishnarjjatkumaranan 525 visarjanaya maste 468 281 । vishakhabhutiputrena vishakhabhutiretasya 49 | visarjitavato nanda- 375 66 vishakhabhutidharanipatiryami visarjya bandhuvargana 424 286 vishakhabhupatistasmaa visarjyatamiti proktobha 311 218 vishakhe chaturdashyam vismarurvlokainam 353 215 vishakhadem sa chakrako visrujyatamiti proktobha 312 421 vishuddhapudgalarbdha. 461 vistarenam kimuktenaa 385 408 vishuddhayor prasiddhitvat 240 vismayatparitah pashyan vishuddhiparinamamana- 268 382 vishrambbhasanasparsha 210 548 vishleshtya shodashadinani 627 viharaprasthitastasya 517 164 vishvakarmamalairyukta 425 vihartum vipulodyana 154 vishvanandimahutya 446 vihartumudyatah sarve 286 vishvanandi tadakarnnya- 45 bihayaadikaramayat 540 parakhimadasasara 451 85 416 25 546
Page Text
________________ ६२८ २५ १४५ ३३४ ७४ विनेयोऽहं कृतश्राद्धो विपाकसूत्रपर्यन्त. विपुलांवमललक्ष्मीविपुलानौ हताशेष विप्रस्त्वं षटप्रमावादी विफलानिमिषत्वा स्मो विभज्य राज्यलक्ष्नी स्वां विभाति गोपुरोपेतविभासि भयतोस्तेजो विभीः शक्नोषि किं मर्तुविभीषणशनित्वेन विभीषणादयः केचित् विभीषणादिभिश्चामा विभूतिमद्वितीय विभूष्य पितरी चास्य विभूष्य भूषणैः सर्व- . विभ्यन्मृत्योस्तमाधावन् विमलवाहनमाहादुदरं विमलायाः सुता मङ्गो विमलेऽब्दसमे बांधे विमानेऽनुपमे नाम्ना विमाने श्रीश्गे देवो विमाने स्थापयित्वाशुविमुक्तनन्त्रिभिः साधं विमुक्तहितिर्मासं विमृज्य लोचने तस्मै वियुक्ताऽस्मि पणिग्वर्यवियागमेतयोः सादुविरकः संसतेः पूर्वविरक्ता चेत्या देव विरजेन शिरोजेन दिरज्य राज्यभोगात्तविरज्य राज्यभागेषु विराटभूपतेभूरिविरन्तव्यमितो धर्माविरसान् सरसान् मत्वा विलावतं बलं विष्णोविलासिनी करोद्ध यविलासैविभ्रमैहावैविलोक्य किल कालेन विलोकिनीनां कान्तानां . महापुराणे उत्तरपुराणम् ४६८ ( विलोक्य गन्धमाल्यादि- ३६८ वश्वभूतिः पतिरतस्य ८४ | पिलोक्य चारणद्वन्द्वं ५१७ विश्वभूतिस्तपः प्रायात् १८ | विलोक्य चित्रचूलाख्य १८४ विश्वभूतेविशाखादि ८४ ५२७ विलोक्य तं महानाग विश्वस्यारखलितं प्रशस्ति- ५७? ४७८ विलोक्य तं मृगं मत्वा ४४४ श्वान् देशान् हित्यान्ते ३८७ विलोक्य तबले भङ्गं ५२६ विश्वान्वैपयिकान्मोगान् ४३४॥ विलोक्य पाण्डभूपालो ३४५ विश्वावलोकनक्तिन्वदनन्त- ५६८ विलाक्य भवति-प्रीत्या ४८४ विश्वासा व्यानशे तस्य १७८ विलोक्य मुद्रामुद्भिद्य ४५२ विषयद् मसङ्कीण ४६५ | विलोक्य रागाद् भूपेन विषयाधिपतिभूस्वा. २७१ २७० विलोक्य निहितक्रोधौ | विषयाल्पसुखेग्वेवं ५३४ ३२८ विलोक्य स्वयमायेत- ४७८ विषये पुण्डरी किण्या- ४०१ ३२८ | विलोक्यानङ्गनिर्मुक्त विषये पुष्कलावत्यां ३४१,४४, २६४ पिलोक्यानन्तरं राज्ञा ४५६, ५३८ विलोक्यापातमुल्कामा विषये मङ्गलावयाँ रिलोक्यास्मात्कियदूर ४६६ विषये वत्सवासाख्ये ४८२ | विलोपितस्तदा पद्म ४०५ विषयेषु तदैवासौ विवर्जितार्तध्यानस्य विषयेषु विषक्तः सन् विवादोऽभूमहारतत्र २६७ विषयरेव चेत्सौख्यं विवादी याद भङ्गोऽत्र २७३ विषवल्लीफलान्याशु ४०५ विवाहविधिना तौ च ५२४ विषस्तनपयःपाय ३६७ ११३ विवाहविधिना पद्म- ४६२ विष्टामालोक्य बालस्य ४१८ विवाहाचितविन्यासे. १४५ विष्ट वा क्षुद बिलादानि ५५६ ४६६ | विशाखनन्दः संसारे विष्णुयोगे महाभाग- ८० ३१ । विशाखनन्दस्तं दृष्ट्वा विष्णाः स्वयम्प्रभायां च १४८ २७६ विशाखनन्दी तं दृष्ट्वा विष्णार्जरत्कुमारण ५२५ विशाखनन्दी विहित- ८६ विसर्जनाय मस्ते ४६८ २८१ । विशाखभूतिपुत्रेण विसर्जितवतो नन्द- ३७५ ६६ विशाखभूतिरेतस्य ४९ | विसर्म्य बन्धुवर्गण ૪૨૪ २८६ विशाखभूतिधरणीपतिर्यमी विससर्ज तथावशा ५४७ २६८ निशाखभूपतिस्तस्मै विसस्मरुर्विलोक्यैनं ३५३ २१८ विशाखन चतुदश्यां विसृज्यतामिति प्रोक्तोऽ- ३११ २१५ विशाखदें स चक्राको विस्तरेण किमुक्तेन ३१२ ४२१ विशुद्धपुद्गलारब्ध. ४६१ विस्तृताभिन निर्य ३८५ ४०८ विशुद्धयोः प्रसिद्धित्वात् विस्मयात्परितः पश्यन् विशुद्धिपरिणामाना- २४० विहरन्ती दने घीक्ष्य २६८ ३८२ विश्रम्भहाससंस्पर्श विहरन्मासमात्रायुः २१० ५४८ विश्लेष्य षोडशदिनानि - ૬ર૭ विहाँ प्रस्थितस्तस्य ५१७ १६४ विश्वकर्ममलैर्युक्ता ४२५ विहर्तु विपुलोद्याने १५४ विश्वनन्दिनमाहूय ४४६ विहर्तुमुद्यताः सर्वे २८६ विश्वनन्दी तदाकर्ण्य- ४५. बिहायादिक्रमायात ५४० पराखिनाद ससार ४५१ ८५ ४१६ २५ ५४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy