SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Slokanamakaradyanukramah 611 Kacad 63 66 532 261 54 52 328 207 436 74 514 546 435 60 Na srnosi vacah pathyam nastakarmastako'bhista na santi sahajastasya na sthasnu na subham kincin na sthiram ksanikam sana- na snanam bhojanam svapona hasyam kurutaivam bho na himsa na mrsa tasya na hi mulaharah ko'pi na hi hitamiha kincin nasty akathanlvam me nakandamrtyavah santi nakamati praja nyaya nagato ravana kena nagadattam vivanyc nagadattamasau naham nagadattastada rajjunagadattengitam jnatva nagadattena papena nagadatto'pi kanyaisa nagarasca vibhutyainam nagaradupakartabhunagarcbhyo mahihhaire nagavidyasca vidyanunagasriyam ca dautya nagarvitarasi tvam nagasravihitakrtyan nagah seseu tannaman agasuraih sada kruddhanagi nagasca tacchedat nagendraskandhmaropyanasamam smarati pracyam natihrsvo'sya samsaranathas sandavanam prapya nathetl rava tathyanatho nathakuiasyaika nadhaiasyidhakhya syanananapaksimrgaih kalananapu^paphalanamnraprasunasusvadarianabhavanasamklrne 311 Nanavidharcanadravyaih 552 nasugvo'nena ko'nyasin na 146 nanaviruUatavrksa- 84 nasmakam deva dapas'sti- 107 166 nanalahkaraiam'yokti- 488 nastika papinah kecid nanasurabhlpuspopa Nasti jatikrto bhedo 476 64 Nasti bhattarakasyasa 303 nanituSalika bhumi Nasyascittvam tvayabhedlnanopaypravlno'ya- 472 622 nanlarayah param tasya Nastyato nagamo naiva 407 napannapannabhogena 542 nahamahaiayamiti 240 nabhi^ pradaksinavaita Nihkhandamandalas'candah 255 406 nabhudasyas'tato'lpo'pi 467 Ni prabharn nihprataparh ca 320 511 namagraho'pi yasyacam Nihpravlcarasaukhyadhyo 198 namaksarani tasyasau 360 nihsankadigunanstan van 164 67 namadlcaturartheau 266 Nihsesanyakkrtaghati namuscen kecananadi- 388 nihsapalna sriyah so'bhut 16 543 namrlamsorni^asana Nihsavadyo'sti dho'nya- 26 546 namna dhanapatlh yata 118 Nihsvedadhasannama 546 namna nandityaso 352 Nikaie rajimataykha- 424 546 namnahhavatsakopanam Nikrtya kanyam srlsenanamna narapatirdatva Niksatusvaraevoccai 546 namna narapatistasya Nigrhitakasayari 551 namna vibhisano jato 117 Nigrhitumiyopramsu 256 nayakabhyam tatah sugriva- 314 Nigrahanugrahah tasya 126 252 naradam silayadchady Nigrahisyami mrtvainam 487 275 naradah sa tadagalya 418 Nigrahena grahah karo 42 naradah taltada jnatva 277 Nijajanniadine caka- 215 422 naradastaisamakarnva Nijajatyanurupa'ye 507 423 naradastadviditvaisu- 400 Nijataja'vadhihyapta 186 naradagamanacapi 421 Nijadlksabane sastlie 215 256 naradagamahetuiica 416 Nijapapadadyad dlrgh 436 naradena samaruhya 416 Nijanaile samaga'cche naradenaiva dharmasya Najiarajyena samkranta 275 246 naradaktanapakarnva 275 Nijattavase^ena 562 narado'pi vanam yato'da- 266 Nijagananav^ttantam 224 narada visikharudo Nijahvayabhimanena 380 321 narl ca narakanta ca 188 Najabhimukhanasanam 266 nahatanam vighataya Nijasane samaslnam 24 27 nalap^ate lapasyasya 27 Nijotkrstanubhagana- 21 455 nayato mandalam raho Nitantamathakamarlh 271 201 navabodha^ kriyasunyo Nityatvasyapacarepa 476 navidagdhascagopala Nityatvepi tayoh 178 268 nacoccacchastrayathalmya- 264 Nityamasvendrasamanl- 258 485 238 267 482 474 58
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ६११ काचद् ६३ ६६ ५३२ २६१ ५४ ५२ ३२८ २०७ ४३६ ७४ ५१४ ५४६ ४३५ ६० न शृणोषि वचः पथ्यं नष्टकर्माष्टकोऽभीष्टा न सन्ति सहजास्तस्य न स्थास्नु न शुभं किञ्चिन स्थिरं क्षणिकं शान- न स्नानं भोजनं स्वापोन हास्यं कुरुतैवं भो न हिंसा न मृषा तस्य न हि मूलहरः कोऽपि न हि हितमिह किञ्चिन हास्त्यकथनीयं मे नाकाण्डमृत्यवः सन्ति नाकामति प्रजा न्याय नागतो रावणः केन नागदत्तं विवान्ये नागदत्तमसौ नाहं नागदत्तस्तदा रज्जुनागदत्तेङ्गितं ज्ञात्वा नागदत्तेन पापेन नागदत्तोऽपि कन्यैषा नागराश्च विभूत्यैनं नागराडुपकर्ताऽभूनागरेभ्यो महीभत्रे नागविद्याश्च विद्यानुनागश्रियं च दौत्य नागर्वितरास्मै त्वं नागश्राविहिताकृत्यं नागाः शेषेषु तन्नामनागासुरैः सदा क्रुद्धनागी नागश्च तच्छेदात् नागेन्द्रस्कन्धमारोप्य नाशानं स्मरति प्राच्यं नातिहस्वोऽस्य संसारनाथः षण्डवनं प्राप्य नाथेति राव तथ्यनाथो नाथकुलस्यैकः नाधरस्याधाख्या स्यानानापक्षिमृगैः कालनानापुष्पफलानम्रनामाप्रसूनसुस्वादनानाभवनसंकीणे ३११ नानाविधार्चनाद्रव्यैः ५५२ नासुग्वोऽनेन कोऽन्यासीन्न१४६ नानावीरुल्लतावृक्ष- ८४ नास्माकं देव दापोऽस्ति- १०७ १६६ नानालङ्काररम्योक्ति- ४८८ नास्तिका पापिनः केचिद् नानासुरभिपुष्पोप नास्ति जातिकृतो भेदो ४७६ ६४ नास्ति भट्टारकस्याशा ३०३ नानितुशालिकाभूमि नास्याश्चित्वं त्वयाभेदिनानोपायप्रवीणोऽय- ४७२ ૬૨૨ नान्तरायः परं तस्य नास्त्यातो नागमो नैव ४०७ नापन्नापन्नभोगेन ५४२ नाहमाहारयामीति २४० नाभिः प्रदक्षिणावर्ता निःखण्डमण्डलश्चण्डः २५५ ४०६ नाभूदस्यास्ततोऽल्पोऽपि ४६७ नि प्रभं निःप्रतापं च ३२० ५११ नामग्रहोऽपि यस्याचं निःप्रवीचारसौख्याढ्यो १९८ नामाक्षराणि तस्यासौ ३६० निःशङ्कादिगुणांस्तन्वन् १६४ ६७ नामादिचतुरर्थेषु २६६ निःशेषन्यक्कृताघाति नामुश्चन् केचनानादि- ३८८ निःसपत्न श्रियः सोऽभूत् १६ ५४३ नामृतांशोर्निशासना निःसावद्योऽस्ति धोऽन्य- २६ ५४६ नाम्ना धनपतिः याता ११८ निःस्वेदधादिसन्नाम ५४६ नाम्ना नन्दीत्यसो ३५२ निकटे राजिमत्याख्य- ४२४ ५४६ नाम्नाभवत्सकोपानां निकृष्य कन्यां श्रीषेणनाम्ना नरपतिर्दत्वा निक्षतुस्वयमेवोच्चै५४६ नाम्ना नरपतिस्तस्य निगृहीतकषायारि५५१ नाम्ना विभीषणो जातो ११७ निगृहीतुमियोप्रांशु२५६ नायकाभ्यां ततः सुग्रीवा- ३१४ । निग्रहानुग्रहो तस्य १२६ २५२ नारदं शिलयाच्छाद्य निग्रहीष्यामि मृत्वैनां ४८७ २७५ नारदः स तदागत्य ४१८ निग्रहेण ग्रहः करो પૂ૪૨ नारदस्तत्तदा ज्ञात्वा ૨૭૭ निजजन्मदिने चाक- २१५ ४२२ नारदस्तत्समाकर्ण्य निजजात्यनुरूपाये ५०७ ४२३ नारदस्तद्विदित्वाशु- ४०० निजतजाऽवधिःयाप्त१८६ नारदागमनाचापि ४२१ निजदीक्षाबने षष्ठे २१५ २५६ नारदागमहेतुञ्च ४१६ निजपापादयाद्दीर्घ ४३६ नारदेन समारुह्य ४१६ निजनल्ले. समागच्छेनारदेनैव धर्मस्य नजराज्येन संक्रातं २७५ २४६ नारदाक्तनपाकर्ण्य २७५ निजात्तावशेषण ५६२ नारदोऽपि वनं यातोड- २६६ निजागननवृत्तान्तं ૨૨૪ नारदा विशिखारूदो निजान्वयाभिमानेन ३८० ३२१ नारी च नरकान्ता च १८८ नजाभिमुखनासानं २६६ नाहतानां विघाताय निजासने समासीनं । ૨૪ २७ नालप्यते लपस्यास्य २७ निजोत्कृष्टानुभागाना- २१ ४५५ नायतो मण्डलं राहो नितान्तमथकामार्थ २७१ २०१ नावबोधः क्रियाशून्यो नित्यत्वस्यापचारेण ४७६ नाविदग्धाश्च गोपाला नित्यत्वेऽपि तयोः १७८ २६८ । नाचोचच्छास्त्रयाथात्म्य- २६४। नित्यामश्वेन्द्रसामानि- २५८ ४८५ २३८ २६७ ४८२ ४७४ ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy