SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
537 108 473 157 4 266 350 401 475 148 147 147 147 148 147 147 126 128 405 148 Shlokanam akaraady anukramah dharmo'tra muktipadam atra 350 nakraakrityaa svadeesthah 438 | na bhetavyam na bhetavyam dharmo rakshatyapaayebhyo 341 na khatvaashayanam tasya 250 na bhoktumannyathaakaaram dhayam arthy yashassaram nakhadarpanasamkranta nabhogrihaangane tenu: dhamaraacharita: satya- 276 nakhaamshukusumodbhedaih 224 namahshabdaparau chetau dhavala dhaarmi karmaanya 440 nakhenduchandrika tasyaah 364 namah sakalakalyanapathdhaanushkarmaagaragarmargah na grihitam mayetiy asmin na madhye na shareereshu drishtaa: dharayam chakraratnasya na chakrirano'pi kopaaya 361 | na maya tavayam saadhyamiti dharaa rajjubhiraanaddhaa 232 na chakrena na ratnascha 430 - namaste natanaakindradharaa veerarasasyeva reje 366 na cha taadagvidhah kashchit | namaste paramaanantdhaarini prithvi cheti na chaasya madiraasango 41 - namaste paranivaanadhaarmi kasthasy kaamarthan chitram tatra macchitti namaste prachalanamaulidigidam chakrisamraajyam na chedimaan sutaan 427 namaste praaptakalyanadhutatatavane raktaashoka na chelaknopamasyaasit 117 namaste bhuvanobhasidhuuni vaitarani maashavati cha nato'yam vasavo naama 481 namaste mastakannyastadhuuni sumaagadhi gangaam na tatha'smaadrushaam khedho namaste mukutopaayadhuumavegam vinijitya 462 nataanaam surakotiinaam 145 namaste svakiriitaagra dhuumavego vilokyanam 461 nataasesho jaya: snehaad 364 namivinami purogaidhuumavego harivaraschaitaam 486 na tushyanti sma te labdhau 168 namisch vinamisch aiva dhuulisalaparिक्षेपन trutiyaa gatisteshaam na mrtaa vranitaa naiva dhuulisalaparिक्षेpo145 na truptirebhiritiyesh namo'nto neerasha: shabda: dhrutamangalaveshasya natvaa'pashyat prasadiiva namo'stu tubhyamiddharddha dhritaraktaamshukaam sandhyaam natvaa vishvasrijam characharagurum 171 nayanti nirbharaa yasya dhritistu saptame maasi nadi vritravati kraantvaa naravidyaadharaadheeshaan dhehe deva tato'smaasu 121
Page Text
________________ ५३७ १०८ ४७३ १५७ ४ २६६ ३५० ४०१ ४७५ १४८ १४७ १४७ १४७ १४८ १४७ १४७ १२६ १२८ ४०५ १४८ श्लोकानामकाराद्यनुक्रमः धर्मोऽत्र मुक्तिपदमत्र ३५० नक्राकृत्या स्वदेशस्थः ४३८ | न भेतव्यं न भेतव्यम् धर्मो रक्षत्यपायेभ्यो ३४१ न खट्वाशयनं तस्य २५० न भोक्तुमन्यथाकारम् धय॑मर्थ्य यशस्सारम् नखदर्पणसंक्रान्त नभोगृहाङगणे तेनुः धम्यराचरितः सत्य- २७६ नखांशुकुसुमोद्भेदैः २२४ नमःशब्दपरौ चेतौ धवला धार्मिकर्मान्या ४४० नखेन्दुचन्द्रिका तस्याः ३६४ नमः सकलकल्याणपथधानुष्कर्मागरगर्मार्गः न गृहीतं मयेत्यस्मिन् न मध्ये न शरीरेषु दृष्टाः धारयंश्चक्ररत्नस्य न चक्रिरणोऽपि कोपाय ३६१ | न मया तवयं साध्यमिति धारा रज्जुभिरानद्धा २३२ न चक्रेण न रत्नश्च ४३० - नमस्ते नतनाकीन्द्रधारा वीररसस्येव रेजे ३६६ न च तादग्विधः कश्चित् । नमस्ते परमानन्तधारिणी पृथिवी चेति न चास्य मदिरासङगो ४१ - नमस्ते पारनिर्वाणधार्मिकस्थास्य कामार्थन चित्रं तत्र मच्चित्ती नमस्ते प्रचलन्मौलिधिगिदं चक्रिसाम्राज्यम् न चेदिमान् सुतान् ४२७ नमस्ते प्राप्तकल्याणधुततटवने रक्ताशोक न चेलक्नोपमस्यासीत् ११७ नमस्ते भुवनोभासिधुनी वैतरणी माषवती च नटोऽयं वासवो नाम ४८१ नमस्ते मस्तकन्यस्तधुनी सुमागधी गङगाम् न तथाऽस्मादृशां खेदो नमस्ते मुकुटोपायधूमवेगं विनिजित्य ४६२ नतानां सुरकोटीनाम् १४५ नमस्ते स्वकिरीटाग्रधूमवेगो विलोक्यनम् ४६१ नताशेषो जयः स्नेहाद् ३६४ नमिविनमिपुरोगैधूमवेगो हरिवरश्चैताम् ४८६ न तुष्यन्ति स्म ते लब्धौ १६८ नमिश्च विनमिश्चैव धूलीसालपरिक्षेपन तृतीया गतिस्तेषाम् न मृता व्रणिता नैव धूलीसालपरिक्षेपो१४५ न तृप्तिरेभिरित्येष नमोऽन्तो नीरजश्शब्दः धृतमङगलवेषस्य नत्वाऽपश्यत् प्रसादीव नमोऽस्तु तुभ्यमिद्धर्द्ध धृतरक्तांशुकां सन्ध्याम् नत्वा विश्वसृजं चराचरगुरुम् १७१ नयन्ति निर्भरा यस्य धृतिस्तु सप्तमे मासि नदी वृत्रवती क्रान्त्वा नरविद्याधराधीशान् धेहि देव ततोऽस्मासु १२१ नदीनं रत्नभूयिष्ठम् न रूपमस्य व्यावर्ण्य धौरितं मतिचातुर्यम् नदीनां पुलिनान्यासन् नरेशो नागराश्चैतत् धौरितर्गतमुत्साहैः नदीपुलिनदेशेषु नर्मदा सत्यमेवासीत् धौरेयः पार्थिवः किञ्चित् २६५ नदीमवन्तिकामां च न लक्ष्मीरपि तत्प्रीत्य ध्यानगर्भगृहान्तःस्था १६४ नदी वधूभिरासेव्यम् ४२ नवमे मास्यतोऽभ्यर्णे ध्रुवं स्वगुरुणा दत्ताम् १८५ नदीसखीरियं स्वच्छ नवमे वज्रनाभीशो ध्वजदण्डान् समाखण्डय ४०४ न दुनोति मनस्तीव्रम् १७६ नवलोहितपूराम्बु ध्वजस्योपरि धूमो वा ४०४ नद्योरुत्तरणोपायः नवापि कुपितेभेन्द्र ध्वनतो धनसंघातान् १३४ ननु न्यायेन बन्धोस्ते नवाम्बुकलुषाः पूराः ध्वनत्सु सुरतूर्येषु ननृतुः सुरनर्तक्यः नवास्य निधयः सिद्धाः ध्वनी भगवता दिव्य नन्दनः सोमदत्ताह्वः ३५६ न विघ्नः किन्नु खल्वत्र ध्वस्तोष्मप्रसरा गाढम् नन्दनप्रतिमे तस्मिन् न विषादो विधातव्यः नन्दनो वृषभेशस्य . २२२ नश्यात् कर्ममलं कृत्स्नम् नन्द्यावर्तो निवेशोऽस्य २३३ नष्टमष्टादशाम्भोधिन करैः पीडितो लोको नन्वहं त्वरिपतृस्थाने नष्टाधिमासदिनयोः न कि निवारिताऽप्यायाम् ४१६ न पश्चान्न पुरा लक्ष्मी: न स सामान्यसन्देशः न किञ्चिदप्यनालोक्य नप्ता श्रीनाभिराजस्य १२६ न स्पृशामि कथं चाहम् न किञ्चिदप्यनालोच्य नभः सतारमारेजे न स्मरिष्यसि किम् न केवलं शिलाभित्ती नभः स्फटिकनिर्माणम् न स्थूले न कृशे नर्जू न केवलं समुद्रान्त: न भुजङगेन सन्दष्टा ४३२ । न स्वतोऽ:ने पवित्रत्वम् ६८ ८८ ४३ ३८२ ४७४ ० ११४ W or mor m O AN ० arxxxbrarm mroom (w yooo mmois orrorxr MY ११५ । ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy