SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## The 84 Gandharas of Bhagavan Rishabhadeva The 34th Tirthankara is Achala, also known as Meru. Following him are Merudhana, Merubhuti, Sarvayasha, Sarvayajna, Sarvagupta, Sarvapriya, Sarvadeva, Sarvavijaya, Vijayagupta, Vijayamitra, Vijayila, Aparajita, Vasumitra, Vishvasena, Sadhusena, Satyadeva, Devasatya, Satyagupta, Satymitra, Nirmalaguna, Vineeta, Samvara, Munigupta, Munidatta, Muniyajna, Munideva, Guptayajna, Mitrayajna, Swayambhu, Bhagdeva, Bhagadatta, Bhagfalgu, Guptafalgu, Mitrafalgu, Prajapati, Sarvasandha, Varuna, Dhanapalaka, Maghavan, Tejoraashi, Mahavir, Maharath, Vishalaaksha, Mahabala, Shuchishala, Vajra, Vajrasara, Chandrachula, Jaya, Maharasa, Kachcha, Mahakachcha, Nami, Vinami, Bala, Atibala, Bhadrabala, Nandi, Mahabaghi, Nandimitra, Kamadeva, and Anupama. These 84 Gandharas of Bhagavan Rishabhadeva were all endowed with the seven Riddhis and were like the omniscient Deva. Among these 84 Gandharas, the one who renounced his home, was highly influential, virtuous, and attained the 71st number, i.e., the 71st Gandhara, was Jayakumar. Please tell me his Purana, as it contains great wonders. You are like a great cloud for the flock of Bhavyajiva Chataka birds. After that, knowing the grace of the Gandhara Devas, King Shrenik adorned his place, i.e., he sat in his place. This is right, because intelligent people know the signs. "O Shista," you have asked what we wanted to ask. Therefore, the assembly praised him, saying, "You are our mind and tongue."
Page Text
________________ त्रिचत्वारिंशत्तमं पर्व अचलो मेरुसंज्ञश्च ततो मेरुधनाह्वयः। मेरुभूतियशोयज्ञप्रान्तसर्वाभिधानको ॥५७॥ सर्वगुप्तः प्रियप्रान्तसर्वो देवान्तसर्ववाक् । सर्वादिविजयो गुप्तो विजयादिस्ततः परः ॥५॥ विजयमित्रो विजयिलोऽपराजितसंज्ञकः । वसुमित्रः सविश्वादिसेनः सेनान्तसाधुवाक् ॥५६॥ देवान्तसत्यः सत्यान्तदेवो गुप्तान्तसत्यवाक् । सत्यमित्रः सतां ज्येष्ठः सम्मितो निर्मलो गुणः ॥६॥ विनीतः सम्बरो गुप्तो मुन्यादिमुनिदत्तवाक् । मुनियज्ञो मुनिर्देवप्रान्तो यज्ञान्तगुप्तवाक् ॥६॥ मित्रयज्ञः स्वयम्भूश्च देवदत्तान्तगौ भगौ । भगादिफल्गुः फल्ग्वन्तगुप्तो मित्रादिफल्गुकः ॥६२॥ प्रजापतिः सर्वसन्धो वरुणो धनपालकः । मघवान् राश्यन्ततेजो महावीरो महारथः ॥६३॥ विशालाक्षो महाबालः शुचिसालस्ततः परः । वजश्च वजसारश्च चन्द्रचूलसमाह्वयः ॥६४॥ जयो महारसः कच्छमहाकच्छावतुच्छकौ । नमिविनमिरन्यौ च बलातिबलसंज्ञको ॥६५॥ बलान्तभद्रो नन्दी च महाभागी परस्ततः । मित्रान्तनन्दी देवान्तकामोऽनुपमलक्षणः ॥६६॥ चतुभिरधिकाशीतिरिति नष्टगणाधिपाः। एते सप्तद्धिसंयुक्ताः सर्वे वेद्यनुवादिनः ॥६७॥ स एवासीद् गृहत्यागाद् एतेष्वप्युदितोदितः । एकसप्तति संख्यानसम्प्राप्तगणनो गणी ॥६॥ पुराणं तस्य मे बहि महत्तत्रास्ति कौतुकम्। भव्यचातकवृन्दस्य प्रघणो भगवानिति ॥६६॥ ततः स्वस्य समालक्ष्य गणाधीशादन ग्रहम। अलञ्चकार स्वस्थानम् इङगितज्ञा हि धोधनाः ॥७०॥ यत्प्रष्ट मिष्टमस्माभिः पृष्ट शिष्ट त्वयैव तत् । चेतो जिह्वा त्वमस्माकमित्यस्तावीत् सभा च तम् ॥७॥ प्रसिद्ध महीधर १७, महेन्द्र १८, वसुदेव १९, उसके अनन्तर वसुंधर २०, अचल २१, मेरु २२, तदनन्तर मेरुधन २३, मेरुभूति २४, सर्वयश २५, सर्वयज्ञ २६, सर्वगुप्त २७, सर्वप्रिय २८. सर्वदेव २९, सर्वविजय ३०, विजयगप्त ३१, फिर विजयमित्र ३२, विजयिल ३३, अपराजित ३४, वसुमित्र ३५, प्रसिद्ध विश्वसेन ३६, साधुसेन ३७, सत्यदेव ३८, देवसत्य ३९, सत्यगुप्त ४०, सत्पुरुषोंमें श्रेष्ठ सत्यमित्र ४१, गुणोंसे युक्त निर्मल ४२, विनीत ४३, संवर ४४, मुनिगुप्त ४५, मुनिदत्त ४६, मुनियज्ञ ४७, मुनिदेव ४८, गुप्तयज्ञ ४९, मित्रयज्ञ ५०, स्वयंभू ५१, भगदेव ५२, भगदत्त ५३, भगफल्गु ५४, गुप्तफल्गु ५५, मित्रफल्गु ५६, प्रजापति ५७, सर्वसंघ ५८, वरुण ५९, धनपालक ६०, मघवान् ६१, तेजोराशि ६२, महावीर ६३, महारथ ६४, विशालाक्ष ६५, महाबाल ६६, शुचिशाल ६७, फिर वज्र ६८, वज्रसार ६९, चन्द्रचूल ७०, जय ७१, महारस ७२, अतिशय श्रेष्ठ कच्छ ७३, महाकच्छ ७४, नमि ७५, विनमि ७६, बल ७७, अतिबल ७८, भद्रबल ७९, नन्दी ८०, फिर महाभागी ८१, नन्दिमित्र ८२, कामदेव ८३ और अनुपम ८४ । इस प्रकार भगवान् वृषभदेवके ये ८४ गणधर थे, ये सभी सातों ऋद्धियोंसे सहित थे और सर्वज्ञ देवके अनुरूप थे। इन चौरासी गणधरोंमें जो घरका त्याग कर अत्यन्त प्रभावशाली, गुणवान् और इकहत्तरवीं संख्याको प्राप्त करनेवाला अर्थात् इकहत्तरवाँ गणधर हुआ था, उन्हीं जयकुमारका पुराण मुझे कहिये क्योंकि उसमें बहुत भारी कौतुक है। आप भव्यजीवरूपी चातक पक्षियोंके समहके लिये उत्तम मेघके समान हैं ॥४८-६९।। तदनन्तर गणधरदेवस अपना अनुग्रह जानकर राजा श्रेणिक अपने स्थानको अलंकृत करने लगा अर्थात अपने स्थानपर जा बैठा सो ठीक ही है क्योंकि बद्धिमान पूरुष संकेतको जाननेवाले होते हैं ॥७०॥ 'हे शिष्ट' जिसे हम लोग पूछना चाहते थे वही तूने पूछा है इसलिये १ सर्वयशाः सर्वयज्ञाः । २ देवदत्तभगदत्तौ। ३ सर्वज्ञसुदृशः । ४ पर्यभ्युदयवान् । प्रतिख्यात इत्यर्थः । ५ एतेषु चतुरशीतिगरगधरदेवेष्वेकसप्ततिसंख्यां प्राप्तगणनाः । ६ गुणी ल०, म० । ७ जयस्य । ८ प्रकृष्टमेध इति विज्ञापयामास । ६ ज्ञात्वेत्यर्थः । १० स्तुतिमकरोत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy