SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ MAHĂPURĀŅA क्षीरोदशेषबलसत्तम ( ? ) हंस (?) चेव कि खण्डकाव्यधवला भरतः स यूयम् (?)॥ (Both these stanzas are found in all the four Mss, at the beginning of the 66th samdhi ). 43. (xi ) इह पठितमुदारं वाचकैर्गीयमानं इह लिखितमजस्रं लेखकैश्चारु काव्यम् । गतवति कविमित्रे मित्रतां पुष्पदन्ते भरत तव गृहेऽस्मिन् भाति विद्याविनोदः ॥ ( Found in all the four Mss. at the beginning of the 67th samdhi ). 44. (xii) चञ्चच्चन्द्रमरीचिचञ्चरचुराचातुर्यचक्रोचिता चश्चन्ती विचटच्चमत्कृतिकविः प्रोद्दामकाव्यक्रियाम् । अञ्चन्ती त्रिजगन्ति कोमलतया बान्धुर्यधुर्या रसैः खण्डस्यैव महाकवेः सभरतान्नित्यं कृतिः शोभते ॥ ( Found in all the four Mss. at the beginning of the 68th samdhi ). 45. (xiii) लोके दुर्जनसंकुले हतकुले तृष्णाकुले नीरसे सालंकारवचोविचारचतुरे लालित्यलीलाधरे । भद्रे देवि सरस्वति प्रियतमे काले कलौ सांप्रतं कं यास्यस्यभिमानरत्ननिलयं श्रीपुष्पदन्तं विना ॥ Found in all the four Mss. at the beginning of the 80th samdhi). The following three stanzas are found only in the Jaipore Ms. (d) 46. ( i ) सोऽयं श्रीभरतः कलङ्करहितः कान्तः सुवृत्तः शुचिः सज्ज्योतिर्मणिराकरो प्लुत इवानयॊ गुणैर्भासते । वंशो येन पवित्रतामिह महामत्रायः प्राप्तवान् श्रीमद्वल्लभराज-कटके यश्चाभवन्नायकः ॥ ( Found at the beginning of the 42nd samdhi ). 47. ( ii ) वापीकूपतडागजैनवसतीस्त्यक्त्वेह यत्कारितं भव्यश्रीभरतेन सुन्दरषिया जनं सुराणां (पुराणं? ) महत् । तत्कृत्वा प्लवमुत्तमं रविकृतिः ( ? ) संसारवार्धेः सुखं कोऽन्यत् ( ? ) स्रसहसो ? स्ति कस्य हृदयं तं वन्दितुं नेहते ।। ( Found at the beginning of the 45th samdhi). 48. ( iii) संजुडियजाणुकोप्परगीवाकडिबन्धणाययवो।। वणुहवइ वेरियं तुज्झ जं पावद्द लेहमो दुक्खं ।। (Found at the beginning of the 58th samdhi ). It will be seen from the account of these prašasti stanzas that even the Uttarapurana Mss. preserve three different recensions, K representing the oldest, the Poona and Káranja Mss. the middle and the Jaipore Ms. the Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy