SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION 35. ( ifi ) सया सन्तो बेसो भूसणं सुद्धसील सुसंतुटुं चित्तं सव्वजीवेसु मेत्ती । मुहे दिव्वा वाणी चारुचारित्तभारो अहो खण्डस्सेसो केण पुण्णेण जाओ। ( Found in the Poona and Karanja Mss. at the 50th, the Jaipore Ms. gives it at 49th, and K does not give it anywhere ). 36. ( iv ) दीनानाथधनं सदाबहुजनं प्रोत्फुल्लवल्लीवनं मान्याखेटपुरं पुरंदरपुरीलीलाहरं सुन्दरम् । धारानाथनरेन्द्रकोपशिखिना दग्धं विदग्धप्रियं क्वेदानी वसतिं करिष्यति पुनः श्रीपुष्पदन्तः कविः ।। ( Found in the Poona and Karanja Mss. at the 50th, in the Jaipore Ms. at 52nd, and K does not give it anywhere ). 37. (v) अत्र प्राकृतलक्षणानि सकला नीतिः स्थितिश्छन्दसा मर्थालंकृतयो रसाश्च विविधास्तत्त्वार्थनिर्णीतयः । कि चान्यद्यदिहास्ति जैनचरिते नान्यत्र तद्विद्यते द्वावेतौ भरतेशपुष्पदशनी सिद्धं ययोरीदृशम् ॥ ( Found in all the four Mss. at the beginning of the 59th samdhi ). 38. (vi) बन्धुः सौजन्यवाषैः कविकुलधिषणाध्वान्तविध्वंसभानुः प्रौढालंकारसारामलतनुविभवा भारती यस्य नित्यम् । वक्त्राम्भोजानुरागक्रमनिहितपदा राजहंसीव भाति । प्रोद्यद्गम्भीरभावा स जयति भरते धामिके पुष्पदन्तः ॥ ( Found in all the four Mss. at the beginning of the 63rd samdhi ). 39. (vii) आखण्डोड्डमरारवं डमरुक चण्डीशमाश्रित्य यः कुर्वन् काममकाण्डताण्डवविधि डिण्डीरपिण्डच्छवः । हंसाडम्बर डिण्डमण्डललसद्भागीरथीनायकं वाञ्छन्नित्थमहं कुतूहलवतो खण्डस्य कीतिः कृतेः ॥ ( Found in all the four Mss. at the beginning of the 64th samdhi ). 40. (viii) आजन्म ( ? ) कवितारसैकधिषणासौभाग्यभाजो गिरां दृश्यन्ते कक्यो विशालसकलग्रन्थानुगा बोधतः। कि तु प्रौढनिरुतगूढमतिना श्रीपुष्पदन्तेन भोः साम्यं बिभ्रति (?) नैव जातु कविता शीघ्रं ततः प्राकृते॥ ( Found in all the four Mss. at the beginning of the 65th samdhi ). 41. ( ix ) यस्येह कुन्दामलचन्द्ररोचिःसमानकीतिः ककुभां मुखानि । प्रसाधयन्ती ननु बंभ्रमीवि जयत्वसौ श्रीभरतो नितान्तम् ॥ 42. ( x ) पीयूषसूतिकिरणा हरहासहार कुन्दप्रसूनसुरतीरिणिशक्रनागाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy