________________
[२
]
मगधेष्वचलग्रामे मच्चिन्तां प्रविहायायें महाज्वालाभिधां विद्या मणिचूलं तमात्मेति मतिपूर्व श्रुतं ज्ञेयं मतिः श्रुतं चावधिश्च मतिश्रु तावधिज्ञान मतेरिति विकल्पोऽयं मत्वा विमानमानीय मत्स्यचक्राम्बुजोपेत मद्भर्तुर्जगतां भर्ती मद्यमांसमधुत्यागः मदशस्य पताकेयं मधोर्माङ्गल्य विन्यस्त मध्येरामथाकर्ण्य मध्ये पटलिकं न्यस्य मध्येरणं तयोर्मध्ये मनस्यन्यद्वचस्यन्यद् मनापर्ययबोधो हि मन्येथा यदि भीतस्य मन्ये निःशेषिताशेष मनोगुप्त्येषणा दान मनोहराकृतिस्तस्य मन्त्री दीप.इवादीपि मन्दारप्रसवान्भक्त्या ममदंदह्यमानायां मयाप्येतत्पुरा कार्य मयैवेदं पुरा ज्ञातं मप्यारोपितभारत्वात् महाकुलीनमासाद्य
|८७ । महान्तो हि न सापेक्षं
६१०२/ ६/१०४/७० महाभिषेक योग्याङ्गो १३/८५/१७५
७६०८१ महाधृतिस्तदन्तेऽसौ ११/१३०११४६ ८/१६६/६८ महाव्रतानि पञ्चैव
८१/८४ १५/८३/२२२ महाबलशतं व्योम्नो
५६६५४ १५/७४/२२१ महिम्ना सामरागण १३|२४|१७२
महीयस्तस्य सौन्दर्य ११/११८१४६ १५/०२/२२२ महीयसापि कालेन
११/२०१३७ महेन्द्रस्तस्य नाथोऽभूत् १०४६/१२५ ३८८३३ मागधा स चिरंतप्त्वा
८/१४०९६ ११/१०७/१४५ मागधोऽपि दिवश्च्युत्वा ८/१४२९६
८/२१८५ माताभूत्वा स्वसा भार्या ८९४६१ ६/१११/७० मातुर्गर्भगतेन येन सकलं १४२०६/२१३ ६/६१/१०८ माद्यद्दन्तिघटाटोप
३/५६/३० ५/५५.५३ मानस्तम्भान् विलोक्यान्ि १/६८/६ १५/२६/२१६ मानुष्यकं तथापीदं
१२/६७/१६० ८६९८९ मा मा प्रहाष्र्टी वेश्येयं
२७०८६ मामत्र स्थित मालोक्य ११/१४४|१४८ १५/८७/२२२ माया त्वक्सारमूलावि
१६/०६/२३७ १२/७/१५२ मायाकापनयने
१३/१६६१८६ १४/३५/१६५ मायाकं निवेश्यास्य १३/१३६/१८३ ८११८४ मायालोभकषायो च
१६८८/२३७ ११/५/१३५ मासकं विधायक
१२/१६२/१६६ १४/४६/१६६
माहेन्द्रो रसिता तस्य ..६८२६८
मित्रस्यांसस्थलं कश्चित् १३|१४|१७६ ६/५०/६५ मिथो विरोधिनी बिभ्रद् . /१०४/११२ २/८७/२२
मिथो विरोधिनीं बिभ्रद् . १४/१४२/२०६ २/५३/१६ | मिथ्यात्वाविरती योगा: १६/०५/२३६ २/१२/२३. मिथ्यात्वं मिश्रसम्यक्त्वे १६/१०२/२३६. ७/१४७४ । मिथ्यात्वाविरती योगा।
८/३/८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org