________________
अनन्ताननुबध्नन्ति अनन्तरं गुरोरेष
अनभ्यासात्सुदुर्बोधं वृष्टि
अनधीतबुधः सम्यग् अनया प्रतिपत्त्यैव
अनवद्याङ्गरागेण
अनन्यजरयोपेतस् अनारतं यतो लोकस्
अनादिरपि भव्यानां
अनायाति प्रिये काचि
अनाथवत्सले यस्मिन्
अनासादित सन्मार्गा
नाहूतागतानेक
अनिन्दितापि तत्रैव
अनिन्दिता तदाघ्राय
अनिन्दिताप्यभूदेषा
निवृत्तार्थसंकल्प
अनीतिर्नाभवत्कश्चित्
अनीनमत्ततोऽन्वब्धि
अनुगोऽननुगामी च अनुग्राह्यो मण्डलेशैर्यः अनुभूय दिवः सौख्यं अनुभूयमानज्ञानेन
अनुभूय यथाकामं
अनुरक्तमिवालोक्य
अनुरक्तोऽतिरक्ताभ्यां
अनुप्रेक्षासु सुप्रेक्षः अनुरूपं विशुद्धासु
अनुरूपं ततस्तस्या अनुल्लङ्घया महारत्ना
Jain Education International
[ २६१ ]
१६६१।२३७
११।१४०।१४८
१२.१०५।१६०
१३ /४०/१७४
६।३२।१०५ २६६२४
१४।१०६ २०२
१४ । ४२ । १६५
१३।१७५।१८७
१६।११४।२४०
१४/१५७।२०८
१|३८|६
१२।१५८ १६६
१४/७०/१६८
१०४६२
८१०२/१२
८११३/६३
१५।१००/२२४
१४ । १६ । १६२
१४ १८६.२११
१५८६।२२२
२।२३।१६
११ । ६१ ।१४१
६।१४३।११७
११६८।१४४
१४ १२५ २०४
८२६६६
१०. १२४ । १३२
६।११।१०२
६२७४१६७
१।१६।३
अनुद्भूतरजो भ्रान्तिं अनुयातैः समं शिष्यैः
अनुयान्तीं प्रियां कश्चित्
अनुचानो यथावृत्त अनेकशताकी
पपतिर्भूत्वा
अनेकशो बहिर्भ्राम्यन्
अनेकशरसंपात
अनेक राग संकीर्ण
अनेकशरसंघातैः
अनेक देशजा जात्या
अनेक समरोपात्त
अनेक पत्र सम्पत्ति
अनेको बलसंघातो
श्रनेनाशनिघोषेण
अन्तःपुरस्य विशतः
अन्तःस्थारातिषड्वर्ग अन्तर्मदेवशात्किञ्चित् अन्तःस्थ विबुधैर्यस्यां
अन्तःस्थारातिषड्वर्गं अन्तः स्तब्धोऽपि मानेन अन्तर्भावादशेषारणां अन्तः पुरोपरोधेन अन्तः संक्रान्ततीरस्थ अन्तरङ्गमिवाम्भोधि
अन्तरथ स तद्वाणान् अन्तर्भूतिर्बहिर्भूति अन्तरेव निदेशस्थैर्
अन्तः प्रसन्नया वृत्त्या अन्तर्लीनसहस्राक्ष अन्तर्गतसहस्रारं
For Private & Personal Use Only
१२। ६४ । १५७
३५६।३०
१३६५१७६
८४८८७
३।६७/३१
११५४/७
५।१४।४८
५।६२।५६
१२६८१६०
५।१०२१५७
३।६३।३१
३१५८३०
१४/६५|२००
४६०४४
८।१२०६४
७६।११०
२१८१६
३।५४।३०
१।२६।४
१/८२/१०
२१०७/११३
६. ११५११४
११ । ६७।१४४
१३।४।१६८
१२८१।१५८
५५६ ५३
१०६१२१
१४।११३।२०२
१३।३३।१७३ १४ । ४५ । १६६ १४.३२।१६४
www.jainelibrary.org