________________
टीका कतृ प्रशस्तिः
गल्लीलालतनूजेन जानक्युदरसंभुवा । पन्नालालेन बालेन सागरग्रामवासिना ॥१॥ दयाचन्द्रस्य शिष्येण समताभाव शालिनः । नभस्यस्यास्य मासस्य घनारावविशोभितः ॥२॥ कृष्णपक्षस्य सद्वारे गुरुवासरनामनि । चतुर्दश्यां तिथौ ब्राह्ममुहूर्ते वीरनिर्वृतेः ।।३।। एकोत्तरे गते सार्ध-सहस्रद्वयसंमिते । काले, शान्तिपुराणस्य कृतेरसगसत्कवेः ॥४॥ टीकैषा रचिता रम्य राष्ट्रभाषामयी सदा । राजतां पृथिवीमध्ये टिप्पणीभिरलंकृता ॥५॥ सदा बिभेमिचित्तेऽहमन्यथाकरणाच्छ्रुतेः ।। तथाप्यज्ञानभावेन भवेयुस्त्रुटयः शतम् ॥६॥ तासां कृते क्षमा याचे विदुषो बोधशालिनः । विद्वान्स: कि क्षमिष्यन्ते नो मामज्ञानसंयुतम् ।।७।। नानाश्लेषतरङ्गौघशालिन्युदधिसंनिभे । पुराणेऽस्मिन्प्रविष्टोऽहमस्मार्षमसगं मुहुः ।।८।। पुराणं शान्तिनाथस्यासगेन रचितं क्षितौ ।। राजतां सततं कुर्वस्तिमिरौघ विनाशनम् ॥६॥ जिनः श्री शान्तिनाथोऽसौ पतितं मां भवार्णवे। हस्तावलम्बनं दत्त्वा शीघ्र तारयतुध्रुवम् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org