SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्क: २४४ २४५ २४८ २४९ ઉદ્દે तत्त्वार्थाधिगमसूत्रमें सूत्रपाठः अधिकारः नारकाणां परा स्थितिः नारकाणामागतिर्गतिश्च नारकेष्वसंभविनः पदार्थाः लोकानुभावजाः पदार्थाः लोकस्य त्रैविध्यम् तिर्यग्लोकप्रस्तावना ७ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः द्वीपसमुद्रव्यवस्था द्वीपसमुद्रनामानि ८ द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः द्वीपसमुद्रसंस्थानम् ९ तन्मध्ये मरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वपिः जम्बूद्वीपस्वरूपम् मेरुस्वरूपम् १० तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि भरतादिक्षेत्रस्वरूपम् नैश्चयिकदिगपेक्षया व्यवस्था ११ तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवम्-निषध-नील-रुक्मि-शिखरिणो वंशधरपर्वताः हिमवदादिवर्षधरस्वरूपम् हिमवदादीनां मानम् भरतस्य ज्यामानादि वैतात्यो देवकुरवश्व उत्तरकुरुविदेहादयः क्षुद्रमन्दरस्वरूपम् परिध्यानयनादिकरणम् १२ द्विर्घातकीखण्डे धातकीखण्डे क्षेत्रापातिदेशः इशकारी २५० . २५१ २५३ . २५४ २५५ २५६ । २५७ २५८ २६१ , २६२ १३ पुष्करार्धे मानुषोत्तरः पर्वतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy