SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्गः सूत्रपाठः १ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः "" 95 "9 99 "" " RRC m 55 "" 99 "" - "5 "" . २ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् 99 "" "" ३ तन्निसर्गादधिगमाद् वा 35 "" "" "" 35 123 "" Jain Education International "" 99 "" "" "" 25 "" "" "" "" "3 ४ जीवाजीवास्रवबन्धसंत्ररनिर्जरामोक्षास्तत्त्वम् "" "" सूत्रक्रमेणान्तराधिकारसूचा "" "" 39 ५ नामस्थापनाद्रव्यभावतस्तन्न्यासः 34 " 我 प्रथमोऽध्यायः १ अधिकारः सम्यकूशब्दफलम् सूत्रोपन्यासफलम् मार्ग इति एकवचने फलम् बहूनां कारणता सम्यग्दर्शनात् सम्यग्ज्ञानस्य भिन्नता सप्रत्ययसम्यक् शब्दार्थः इन्द्रियानिन्द्रियप्राप्तिस्वरूपम् तत्वार्थस्यार्थः षष्ठीसप्तम्योः कथंचिदभेदः प्रशमादिव्याख्या निसर्गाधिगमवर्णनम् परिणामभेदः उपयोगरूपो जीवः निसर्गप्राप्तिरीतिः जगत्कर्तृत्ववादनिरासः स्थितिबन्धादिस्वरूपम् निसर्गाध्यवसायप्राप्तिः पृष्ठाङ्कः जीवादितत्त्वसप्तकस्य स्वरूपम् तत्त्वमित्येकवचने हेतुः आस्रवादीनां तत्त्वानां जीवाजीवयोरन्तर्भावः जीवपदार्थे नामादिन्यासः For Private & Personal Use Only ***** ♡ ~ ~ ~ ~ ~ = 2 * * = x = m 3 २५ २६ २७ २८ २९ ३० ३१ ३२ "" ३३ ३४ "" ३५ ३६ ३७ "9 ३८ ३९ ४१ ४२ " ४३ ४४ www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy