SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२२. श्रावक प्रतिक्रमण - सूत्र नमोत्थु णं मम धम्मायरियस्स जाव संपाविउं कामस्स । वन्दामि णं भगवंतं तत्थ-गयं, इहगए, पासउ मे भगवं ! तत्थ - गए, हइ-गयं ति कटूड वंदिता नमंसित्ता, एवं वइस्सामि । । प्रतिज्ञा-सूत्र : पुव्विं च गं मए पागाइवाए, पच्चक्खाए, जाव मिच्छादंसण-सल्लं पच्चक्खाए । इयाणिं पिणं अहं सव्वं पाणाइवायं पच्चक्खामि । सव्वं मुसावायं पच्चक्खामि । सव्वं अदिन्नादाणं पच्चक्खामि ! सव्वं मेहूणं पच्चक्खामि । सव्वं परिग्गहं पच्चक्खामि । सव्वं कोहं जाव मिच्छादंसण सल्लं अकर णिज्जं जोगं पच्चक्खामि | जोवज्जीवाए, तिविहं तिविहेणं, न करेमि, न कारवेम करतं पि अन्न ं न समणुजाणामि | मणसा, वयसा, कायसा । सव्वं असण- पाण- खाइम - साइमं चउव्विहं पि आहारं पंच्चक्खामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002714
Book TitleShravaka Pratikramana Sutra
Original Sutra AuthorN/A
AuthorVijaymuni Shastri
PublisherSanmati Gyan Pith Agra
Publication Year1986
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Paryushan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy