SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१४ स प्राप्य सुन्दरा लक्ष्मी संसारसागरे पोतो संसारासारता येषां संसारासारतामेनां सङ्केशपरिहारेण सङ्घपूजाफलं प्रोक्तं सङ्घवात्सल्यतः पूर्वं सज्जनाश्चन्दनं चन्द्रो सततं तीव्र दुःखौघ सत्कुले जातिरारोग्यं सदयहृदयदत्ता सदाचारप्रमत्तानां सन्तोषसुखशय्यायां सन्तोषामृततृप्तानां समं च वर्तते सममेव प्रवृत्तानां समस्ति जीवनोपायो सम्प्राप्य मानुषं जन्म सर्वकर्मविनिर्मुक्तं सर्वकार्याणि सिध्यन्ति सर्वजीवाभयं भावा सर्वतोऽपि प्रसर्पन्ती सर्वदा मासे येषां सर्वदानाग्रिमं दानं सर्वधर्मशिरोरत्नं सर्वनीतिप्रणेतारं सर्वलोकविरुद्धानि सर्वलोकविरुद्धेन सर्वसङ्घसपर्यायाः सर्वापायविनिर्मुक्तः सर्वोऽपि पूजितः सङ्घः सविवेकं दुर्लभं दानं Jain Education International ५९ ३७० १५० १५२ २१८ ३६८ ३६४ ११० ३१४ २० ३५६ ९० १३४ १२० १६१ १५६ २०९ ४० २ १७८ २२९ ११७ ९४ ३५.२ . ८ परिशिष्ट १ .१ २१६ २०४ ३६६ २८ ३६५ ३२१ सागरादपि गम्भीरा साधुभक्ता जना न साधूनां व्यसनं दृष्ट्वा सिंहासनायते शूला सीदन्त्यत्र न यैर्धमः सुखे वैषयिके लुब्धाः सुगन्धसर्पिषा यस्तु सुधा किं गुडेनाथ सुबह्वपि तपस्तप्तं सुभाषितसुधा सुरूपः सुभगः क्वापि सेतुर्भवार्णवे धर्मो सोऽपि दानादिभेदेन स्वकार्यासिद्धितः क्रुद्धः स्वदेशे च विदेशे च स्वपक्षपरपक्षाभ्यां स्वप्ने दृष्टं यथा पुंसः स्वबन्धुनाशे जीवानां स्वरूच्या दीयते दानं स्वोदरं भ्रयते कष्टा हन्ता जन्मद्वयस्यापि हन्मीति चिन्तनादेव हस्त्यादिभ्यो महाभीतिं हारिहारैर्महामूल्यैः हीनजातितयोत्पन्नौ हीना जातिः सरोगत्वं हृत्पूरकाशिनो यद्व हृदयगिरिगुहान्तः संसृतं यत्तमिस्रं For Private & Personal Use Only २८२ २०८ २०७ २५२ ४२ ३६ ५६ ३३२ २६८ ३७४ १४४ २७ २२५ १६७ ३१६ २१४ ३०० १५४ ३२९ १०७ २९० ३४३ ३७ ६५ २५८ २२ २९९ २७३ www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy