________________
१०९
परिशिष्ट-३
'चम्मे 'त्ति एगो दहो जोयणसयसहस्सवित्थिन्नो चम्मावणद्धो, एगं से मज्झे छिदं । जत्थ कच्छभस्स गीवा मायइ । तत्थ कच्छभो वाससए गए गीवं पसारेइ । तेण कहवि गीवा पसारिया, जाव तेण छिड्डेण गीवा निग्गया, तेण जोइसं दिटुं, कोमुईए पुप्फफलाणि य। सो गतो, सयणिज्जगाणं दाएमि, आणित्ता सव्वओ घुलति, णवि पेच्छति, अवि सो माणुसातो ॥८॥
'जुगे 'त्ति पुव्वंते होज्ज जुगं अवरंते तस्स होज समिला उ। जुगछिडुमि पवेसो इय संसइओ मणुयलंभो॥१॥ जहि समिला पन्भट्ठा सागरसलिले अणोरपारंमि। पविसेज्जा जुगछिड्डूं कहवि भमंती भमंतम्मि ॥२॥ सा चंडवायवीईपणोल्लिया अवि लभेज्ज जुगछिड्। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥३॥
इति गाथाभ्यो जुगोदाहरणमवसेयम् ।। इयाणिं परमाणू, जहा-एगो खंभो महप्पमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलियाए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि णट्ठाणि । अत्थि कोऽवि?, तेहिं चेव पुग्गलेहिं तमेव खंभं णिव्वत्तेज? णो इणमढे समढे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो।अहवा सभा अणेगखंभसयसंनिविट्ठा, सा कालंतरेण झामिया पडिया, अत्थि पुण कोऽवि?, तेहिं चेव पोग्गलिहिं करेज्जा?, णोत्ति, एवं माणुस्सं दुल्लभं॥
इति वादिवेताल - श्रीशान्त्याचार्यप्रणीतायां उत्तराध्ययनसूत्रस्य
'शिष्यहिता' नाम्न्यां बृहद्वट्त्तौ तृतीयेऽध्ययने॥
०
०
०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org