________________
7.
अह ते कमेण पत्ता, हरि-गय-रुरु-चमर-सरहसद्दालं। घणपायवसंछन्नं, अडविं चिय पारियत्तस्स ॥
8.
पेच्छन्ति तत्थ भीमा, बहुगाहसमाउला जलसमिद्धा। गम्भीरा नाम नदी, कल्लोलुच्छलियसंघाया।
9.
तो राघवेण भणिया, सुहडा सव्वे वि साहणसमग्गा। तुम्हे नियत्तियव्वं, एयं रणं महाभीमं॥
10.
ताएण भरहसामी, ठविओ रज्जम्मि सयलपुहईए। गच्छामि दाहिणपहं, अवस्स तुब्भे नियत्तेह॥
11.
अह ते भणन्ति सुहडा, सामि! तुमे विरहियाण किं अम्हं। रज्जेण साहणेण य, विविहेण य देहसोक्खणं?॥
12.
सीह-ऽच्छभल्ल-चित्तय-घणपायव-गिरिवराउले रणे। समयं तुमे वसामो, कुणसु दयं असरणाणऽम्हं॥
13. आउच्छिऊण सुहडे, सीयं भुयावगूहियं काउं।
रामो उत्तरइ नइं, गम्भीरं लक्खणसमग्गो।
14
रामं सलक्खणं ते, परतीरावट्ठियं पलोएउं । हाहारवं करेन्ता, सव्वे वि भडा पडिनियत्ता ।।
82
प्राकृत गद्य-पद्य सौरभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org