________________
38. चाउव्वण्णं च जणं, आपुच्छेऊण निग्गओ रामो।
वइदेही वि य ससुरं, पणमइ परमेण विणएणं॥
39.
सव्वाण सासुयाणं, काऊणं चलणवन्दणं सीया। सहियायणं च निययं, आपुच्छिय निग्गया एत्तो॥
गन्तूण समाढत्तं, रामं दट्टण लक्खणो रुट्ठो। ताएण अयसबहुलं, कह एवं पत्थियं कज्जं?
41. एत्थ नरिन्दाण जए, परिवाडीआगयं हवइ रज्जं।
विवरीयं चिय रइयं, ताएण अदीहपेहीणं ।
42.
रामस्स को गुणाणं, अन्तं पावेइ धीरगरुयस्स?। लोभेण जस्स रहियं, चित्तं चिय मुणिवरस्सेव॥
43. 43. अहवाम रज्जवरथा, स
अहवा रज्जधुरधरं, सव्वं फेडेमि अज्ज भरहस्स। ठावेमि कुलाणीए, पुहइवई आसणे रामं॥
44. एएण किं व मज्झं, हवइ वियारेण ववसिएणऽज्जं?।
नवरं पुण तच्चत्थं, ताओ जेट्टो य जाणन्ति ॥
45. कोवं च उवसमेउं, पणमिय पियरं परेण विणएणं।
आपुच्छइ दढचित्तो, सोमित्ती अत्तणो जणणी॥
46.
संभासिऊण भिच्चे, वज्जावत्तं च धणुवरं घेत्तुं। घणपीइसंपउत्तो, पउमसयासं समल्लीणो॥
76
प्राकृत गद्य-पद्य सौरभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org