________________
2.
1. पभूयरयणो राया सेणिओ मगहाहिवो । विहारजत्तं निज्जाओ मंडिकुच्छिंसि चेड़ए ॥
4.
5.
20
पाठ
उत्तराध्ययन
-
3
3. तत्थ सो पासई साहुं संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि सुकुमालं सुहोइयं ॥
नाणादुम-लयाइण्णं नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं उज्जाणं नंदणोवमं ॥
Jain Education International
तस्स रूवं तु पासित्ता राइणो तम्मि संजए । अच्चंतपरमो आसी अतुलो रूवविम्हओ ॥
अहो! वण्णो अहो! रूवं अहो! अज्जस्स सोमया । अहो ! खंती अहो! मुत्ती अहो! भोगे असंगया ॥
For Private & Personal Use Only
प्राकृत गद्य-पद्य सौरभ
www.jainelibrary.org