________________
णिज्जा' इअ चिंतित्ता, लद्धवाओ ससुरो भज्जं पुच्छेइ- 'एए जामाउणो रत्तीए सयणाय कया आगच्छन्ति?' तया पिया कहेइ- कयाइ रत्तीए पहरे गए आगच्छेज्जा, कया दुतिपहरे गए आगच्छंति।'
5. पुरोहिओ कहेइ- 'अज्ज रत्तीए दारं न उग्घाडियव्वं, अहं जागरिस्सं।' ते दोण्णि जामायरा संझाए गामे विलसिउं गया, विविहकीलाओ कुणंता नहाइं च पासंता, मज्झरत्तीए गिहद्दारे समागया। पिहिअं दारं दट्टण दारुघाडणाए उच्चसरेण अक्कोसंति- ‘दारं उग्घाडेसु' त्ति तया दारसमीवे सयणत्थे पुरोहिओ जागरंतो कहेइ- 'मज्झारत्तिं जाव कत्थं तुम्हे थिआ? अहुणा न उग्याडिस्सं, जत्थ उग्घाडिअद्दारं अत्थि, तत्थ गच्छेह' एवं कहिऊण मोणेण थिओ। तया ते दुण्णि समीवत्थियाए तुरंगसालाए गया। तत्थ आत्थरणाभावे अईवसीयबाहिया तुरंगमपिट्ठच्छाइआवरणवत्थं गहिऊण भूमीए सुत्ता। तया विजयरामेण जामाउणा चिंतिअं- ‘एत्थ सावमाणं ठाउं न उइअं।' तओ सो मित्तं कहेइ- हे मित्त! अम्हं सुहसज्जा का? इमं भूलोट्टणं च कत्थ? अओ इओ गमणं चिअ वरं।' स मित्तो बोल्लेइ- 'एआरिसदुहे वि परन्नं कत्थ?' अहं तु एत्थ ठाहिस्सं। तुमं गंतुमिच्छसि जई', तया गच्छसु।' तओ सो पच्चूसे पुरोहियसमीवे गच्चा सिक्खं अणुण्णं च मग्गीअ। तया पुरोहिओ सुट्ट त्ति कहेइ। एवं सो विजयरामो ‘भूसज्जाए विजयरामो' वि निग्गओ।
6. अहुणा केवलं केसवो जामायरो तत्थ थिओ संतो गंतुं नेच्छइ। पुरोहिओ वि केसवजामाउणो निक्कासणत्थं जुत्तिं विआरेइ। एगया नियपुत्तस्स कण्णे किंचि वि कहिऊण जया केसवजामायरो भोयणत्थं उवविट्ठो, पुरोहिअस्स य पुत्तो समीवे ठिओ वट्टइ, तया पुरोहिओ समागओ समाणो पुत्ते पुच्छइ- 'वच्छ!' एत्थ मए रुप्पगं मुत्तं तं च केण
प्राकृत गद्य-पद्य सौरभ
112
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org