________________
८०
टी० - य एते नैगमादयो वत्स्वंशपरिच्छेदव्यापृता नयाः । किमेते तन्त्रान्तरीया इत्यादि, तन्यन्ते - विस्तार्यन्तेऽस्मिन्ननेन वा जीवादयः पदार्थाः तन्त्रं - जैनप्रवचनम्, तस्मादन्यत् काणभुजादिशास्त्रं तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीयाः । गहादित्वाच्छः । स्वशास्त्रसिद्धानर्थानवश्यं वदन्तीति वादिनः, तत् किं वैशेषिकादयो वादिनो नया भण्यन्ते ? आहोस्वित् अथवेत्यस्य पक्षान्तरसूचकस्य निपातस्यार्थे प्रयुक्तः । स्वतन्त्रा एवेति । स्वम् - आत्मीयं तन्त्रं - शास्त्रं येषां ते स्वतन्त्राः, स्वप्रधानाः जिनवचनमेव स्वबुद्ध्या विभजन्त एवमाहुः । चोदकपक्षग्राहिण इति । चोदको दुरुक्तानुक्तादिसूचकस्तस्य पक्षो - विषयः तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः मतिभेदो बुद्धिभेदस्तेन विप्रधाविताः, अयथार्थनिरूपका इतियावत् । एवं चोदयतोऽयमभिप्रायः यद्ययं तन्त्रान्तरीयत्वमेषां दर्शयिष्यति नास्य वक्ष्यमाणो विप्रतिपत्तिदोष आपत्स्यते, अथ स्वतन्त्रा एवेति निश्चेष्यति तथा सति नैव स्वेच्छास्वतन्त्राणामभ्यनुज्ञातो वत्स्वंशोऽभ्युपेयो वस्तुभागश्च प्रोज्झ्यः यस्मादेकस्यापि पदस्यारोचनान्मिथ्यादर्शनमिति । एवंविधदोषोपचिक्षिप्सया चोदयति ॥ अथ पक्षान्तरमाश्रयिष्यति तत्राप्यस्य सुखेन विप्रतिपत्तिदोषं चोदयिष्यामीति मत्वा प्रश्नयति, सूरिस्तूभयमप्येतत् परित्यजन् पक्षान्तरमाश्रयते अत्रोच्यते इति । नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः, किं तर्हि ? तदाह - ज्ञेयस्येत्यादि । विज्ञानगम्यस्य जीवादेः स्वसंवेद्यस्य वाच्यस्यार्थस्य - घटपटादेः अध्यवसायान्तराणि विज्ञानभेदाः, आधिक्येनावसीयन्तेपरिच्छिद्यन्ते ततो येन सोऽध्यवसायः प्रत्ययो विज्ञानम् अन्तराणीति भेदाख्यानम्, एतानीति नैगमादीनि पञ्च, एतत् कथितं भवति - वस्त्वेवानेकधर्मात्मकमनेकाकृतिना ज्ञानेन निरूप्यत इत्यतः स्वशास्त्रनिरूपणमेवेदम्, एतच्च दर्शयति
भा०- तद्यथा-घट इत्युक्ते योऽसौ चेष्टाभिनिर्वृत्त ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवोऽधस्तात् परिमण्डलो जलादीनामाहरणधारणसमर्थ उत्तरगुणनिर्वर्तनानिर्वृत्तो द्रव्यविशेषस्तस्मिन्नेकस्मिन् विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात् परिज्ञानं नैगमनयः ॥
"
टी० - तद्यथेत्यादिना । यथा ह्येते एकवस्तुविषया विज्ञानविशेषास्तथोदाहरणेन भावयति-घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते - योऽसाविति लोकसिद्धः, चेष्टाभिनिर्वृत्त इति धात्वर्थानुगतिमाविष्करोति, कुम्भकारचेष्टाभिनिर्वृत्तोऽर्थो निष्पन्नः । किमाकार इति चेद् ? अत आह ऊर्ध्वमित्यादि । ऊर्ध्वमुपरि कुण्डलौ वृत्तावोष्ठौ यस्य आयता - दीर्घा वृत्ता- समपरिधिः ग्रीवा यस्य ऊर्ध्वकुण्डलौष्ठश्चासावायतवृत्तग्रीवश्चेति समानाधिकरणः उपरि तावदेवमाकारः । अथ अधस्तात् किमाकार इत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org