________________
1701 तत्र मैत्रीस्वरूपमाहमा कार्षीत्कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥१९८॥
___ कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि-दुःखनिबन्धनानि मा कार्षीत्पापकरणनिषेधात् मा च भूत् कोऽपि-दुःखितः । जगदिति तांस्तान् देवमानुष-तिर्यग्-नारकपर्यायानत्यर्थं गच्छतीति जगत् प्राणिजातम् । अपिशब्दानैकः कश्चित्, किन्तु सकलं जगत् मुच्यतां-मोक्षमाप्नुयादित्यर्थः । एषा-उक्तस्वरूपा मतिमैत्रीशब्देनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात्, तस्मादशेषसत्त्वविषया मैत्री मैत्री । एवं 'कृतापकाराणामपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहम्' इति मैत्रीभावना ॥१८॥
अथ प्रमोदस्वरूपमाह - अपास्ताशेषदोषाणाम्, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥११९॥
अपास्ता अशेषा दोषाः-प्राणिवधादयो यैस्तेषाम् । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषाम् । अनेन ज्ञान-क्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकारः - "नाणकिरियाहि मोक्खो" [विशेषावश्यकभाष्ये गा० ३] इति । एवंविधानां मुनीनां गुणेषु-क्षायोपशमिकादिभावावर्जितेषु शम-दमौचित्य-गाम्भीर्यधैर्यादिषु यः पक्षपातो विनय-प्रयोग-वन्दन-स्तुति-वर्णवाद-वैयापृत्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोदः प्रकीर्तितः ॥११९॥
अथ कारुण्यस्वरूपमाह - दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपराबुद्धिः, कारुण्यमभिधीयते ॥१२०॥
दीनेषु-मतिश्रुताज्ञानविभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्तेषु-नवनवविषयार्जनपूर्वार्जितपरिभोगजनिततृष्णाग्निना दन्दह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीतवृत्तिषु अर्थार्जन-रक्षण-व्यय-नाशपीडावत्सु च । तथा भीतेषु-विविधदुःखपीडिततया अनाथ-कृपण-बाल-वृद्ध-प्रेष्यादिषु सर्वतो बिभ्यत्सु । तथा
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org