________________
१. सूक्ष्मार्थविचारसारोद्धारप्रकरणम्
(सार्द्धशतकम्)
सयलंतरारिवीरं, वंदिय वरनाणलोयणं . वीरं। वोच्छं जहासुयमहं, कम्माइवियारसारलवं॥ १॥ कीरइ जिएण हेऊहिं, पयइठिइरसपएसओ जं तं। मूलुत्तरऽट्ठ-अडवन्न-सयप्पभेयं भवे कम्मं ॥ २॥ दंसण-नाणावरणंतराय-मोहाउ-गोय-वेयणियं। नामं च नवपणपणट्ठवीसचउदुदुबियालविहं ॥ ३॥ नयणेयरोहि के वलदंसणआवरणं भवइ चउहा। निद्दापयलाहिं छहा निदाइदुरुत्तथीणद्धी ॥ ४॥ नाणावरणं मइसुयओहिमणोनाणके वलावरणं । विग्धं दाणे लाभे, भोगुवभोगेसु विरिए “य॥ ५ ॥ सोलसकसायनवनोकसायदंसणतिगं ति मोहणीयं । नरयतिरिनरसुराऊ, नीउच्चं सायमस्सायं॥ ६॥ गइ-जाइ-तणु-उवंगा-बंधण-संघायणाणि संघयणा । संठाण-वण्ण-गंध-रस-फास-अणुपुब्वि-विहगगई॥ ७॥ पिंडपयडित्ति चउदस, परघा-उज्जोय-आयवुस्सासं। अगुरुलहु-तित्थ-निमिणोवघायमिय अट्ठ पत्तेया॥ ८॥ तसबायरपज्जत्तं, पत्तेयं थिरं सुभं च सुभगं च। सुसराइज्जजसं तसदसगं थावरदसं तु इमं ॥ ९॥ थावरसुहुमअपज्जं, साहारणमथिरमसुभदुभगाणि।
दूसरणाएज्जाजसमिय नामे सेयरा वीसं॥ १०॥ १. 'सुस्सर आइज्जजसं' इति मूलादर्छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org