________________
जिनवल्लभसूरि-ग्रन्थावलि
३१७
इति विविधविलसदर्थसुविशुद्धाहारमहितसाधुजनम्। श्रीजिनवल्लभरचितं प्रकरणमेतन्न कस्य मुदे? ॥ मादृश हइ प्रकरणे महार्थपंक्तौ विवेश बालोऽपि। यदुवृत्त्यमुलिलग्नस्तं श्रयत गुरुं यशोदेवम्॥
___-पिण्डविशुद्धि-दीपिका-प्रशस्तिः ७. अज्ञात-[जेसलमेर भाण्डागारीय ताडपत्रीय प्रति से, समय लगभग १३वीं
शती]
दूसमदमनीरहरु दुसहभसमग्गहमयहरु हुंडवसप्पिणिसप्पगरुड संजमसिरिकुलहरु। निव्ववाइमयमत्तदंतिदारणपंचाणणु,
गुरु-सावय-समणेस समण-आसेवण-काणणु। जुगपवर-सूरि जिणवल्लह ह जो आणाकरु गणहरु । सो सरहु म गुरु संसउ करहु जो भवियह भवभूरिहरु॥१२॥
जसु सन्नाणु अमाणु मणह विप्फुरइ फुरंतउ, पर कवित्त सुकइत्तबंध विरयइ जु तुरंतउ। जो निम्मलचारियरयणसंचयरयणायरु, .
मिच्छतिमिरतमहरणु तत्तपयडणदिवायरु। भावारिमहीरुहमत्तकरि करणचरणसंजम सहिउ। तहु वीरपदं पय अणुसरहु सगुण गणिहि जे अविरहिउ ॥ १३॥
-जिनदत्तसूरि स्तुति छप्पय १२-१३ ८. कवि पद्मानन्द-[१२वीं शती का अन्तिम चरण]
सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः।
-वैराग्यशतक ९. श्रीमलयगिरि-[१३वीं शती] न चायमाचार्यो न शिष्टः।
-षडशीति-टीका अवतरणिका १०. जिनपतिसूरि-[१३वीं शती का पूर्वार्द्ध]
क्वेमाः श्रीजिनवल्लभस्य सुगुरोः सूक्ष्मार्थसारा गिरः, क्वाहं तद्विवृतौ क्षमः क्लमजुषां दुर्मेधसामग्रणीः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org